Jump to content

वपुष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

वपुष (vápuṣa) stemn

  1. marvellous beauty (dative with [ darśatá ], wonderful to look at)

Declension

[edit]
Neuter a-stem declension of वपुष
singular dual plural
nominative वपुषम् (vápuṣam) वपुषे (vápuṣe) वपुषाणि (vápuṣāṇi)
वपुषा¹ (vápuṣā¹)
accusative वपुषम् (vápuṣam) वपुषे (vápuṣe) वपुषाणि (vápuṣāṇi)
वपुषा¹ (vápuṣā¹)
instrumental वपुषेण (vápuṣeṇa) वपुषाभ्याम् (vápuṣābhyām) वपुषैः (vápuṣaiḥ)
वपुषेभिः¹ (vápuṣebhiḥ¹)
dative वपुषाय (vápuṣāya) वपुषाभ्याम् (vápuṣābhyām) वपुषेभ्यः (vápuṣebhyaḥ)
ablative वपुषात् (vápuṣāt) वपुषाभ्याम् (vápuṣābhyām) वपुषेभ्यः (vápuṣebhyaḥ)
genitive वपुषस्य (vápuṣasya) वपुषयोः (vápuṣayoḥ) वपुषाणाम् (vápuṣāṇām)
locative वपुषे (vápuṣe) वपुषयोः (vápuṣayoḥ) वपुषेषु (vápuṣeṣu)
vocative वपुष (vápuṣa) वपुषे (vápuṣe) वपुषाणि (vápuṣāṇi)
वपुषा¹ (vápuṣā¹)
  • ¹Vedic

Adjective

[edit]

वपुष (vápuṣa) stem

  1. wonderfully beautiful, stunning, gorgeous

Declension

[edit]
Masculine a-stem declension of वपुष
singular dual plural
nominative वपुषः (vápuṣaḥ) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषाः (vápuṣāḥ)
वपुषासः¹ (vápuṣāsaḥ¹)
accusative वपुषम् (vápuṣam) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषान् (vápuṣān)
instrumental वपुषेण (vápuṣeṇa) वपुषाभ्याम् (vápuṣābhyām) वपुषैः (vápuṣaiḥ)
वपुषेभिः¹ (vápuṣebhiḥ¹)
dative वपुषाय (vápuṣāya) वपुषाभ्याम् (vápuṣābhyām) वपुषेभ्यः (vápuṣebhyaḥ)
ablative वपुषात् (vápuṣāt) वपुषाभ्याम् (vápuṣābhyām) वपुषेभ्यः (vápuṣebhyaḥ)
genitive वपुषस्य (vápuṣasya) वपुषयोः (vápuṣayoḥ) वपुषाणाम् (vápuṣāṇām)
locative वपुषे (vápuṣe) वपुषयोः (vápuṣayoḥ) वपुषेषु (vápuṣeṣu)
vocative वपुष (vápuṣa) वपुषौ (vápuṣau)
वपुषा¹ (vápuṣā¹)
वपुषाः (vápuṣāḥ)
वपुषासः¹ (vápuṣāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of वपुषी
singular dual plural
nominative वपुषी (vápuṣī) वपुष्यौ (vápuṣyau)
वपुषी¹ (vápuṣī¹)
वपुष्यः (vápuṣyaḥ)
वपुषीः¹ (vápuṣīḥ¹)
accusative वपुषीम् (vápuṣīm) वपुष्यौ (vápuṣyau)
वपुषी¹ (vápuṣī¹)
वपुषीः (vápuṣīḥ)
instrumental वपुष्या (vápuṣyā) वपुषीभ्याम् (vápuṣībhyām) वपुषीभिः (vápuṣībhiḥ)
dative वपुष्यै (vápuṣyai) वपुषीभ्याम् (vápuṣībhyām) वपुषीभ्यः (vápuṣībhyaḥ)
ablative वपुष्याः (vápuṣyāḥ)
वपुष्यै² (vápuṣyai²)
वपुषीभ्याम् (vápuṣībhyām) वपुषीभ्यः (vápuṣībhyaḥ)
genitive वपुष्याः (vápuṣyāḥ)
वपुष्यै² (vápuṣyai²)
वपुष्योः (vápuṣyoḥ) वपुषीणाम् (vápuṣīṇām)
locative वपुष्याम् (vápuṣyām) वपुष्योः (vápuṣyoḥ) वपुषीषु (vápuṣīṣu)
vocative वपुषि (vápuṣi) वपुष्यौ (vápuṣyau)
वपुषी¹ (vápuṣī¹)
वपुष्यः (vápuṣyaḥ)
वपुषीः¹ (vápuṣīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वपुष
singular dual plural
nominative वपुषम् (vápuṣam) वपुषे (vápuṣe) वपुषाणि (vápuṣāṇi)
वपुषा¹ (vápuṣā¹)
accusative वपुषम् (vápuṣam) वपुषे (vápuṣe) वपुषाणि (vápuṣāṇi)
वपुषा¹ (vápuṣā¹)
instrumental वपुषेण (vápuṣeṇa) वपुषाभ्याम् (vápuṣābhyām) वपुषैः (vápuṣaiḥ)
वपुषेभिः¹ (vápuṣebhiḥ¹)
dative वपुषाय (vápuṣāya) वपुषाभ्याम् (vápuṣābhyām) वपुषेभ्यः (vápuṣebhyaḥ)
ablative वपुषात् (vápuṣāt) वपुषाभ्याम् (vápuṣābhyām) वपुषेभ्यः (vápuṣebhyaḥ)
genitive वपुषस्य (vápuṣasya) वपुषयोः (vápuṣayoḥ) वपुषाणाम् (vápuṣāṇām)
locative वपुषे (vápuṣe) वपुषयोः (vápuṣayoḥ) वपुषेषु (vápuṣeṣu)
vocative वपुष (vápuṣa) वपुषे (vápuṣe) वपुषाणि (vápuṣāṇi)
वपुषा¹ (vápuṣā¹)
  • ¹Vedic