वड्र
Appearance
See also: विडूर
Sanskrit
[edit]Etymology
[edit]Sanskritization of Prakrit वड्ड (vaḍḍa). See there for more.
Pronunciation
[edit]- (Classical Sanskrit) IPA(key): /ʋɐɖ.ɾɐ/
Adjective
[edit]वड्र • (vaḍra) stem (Later Sanskrit)
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | वड्रः (vaḍraḥ) | वड्रौ (vaḍrau) वड्रा¹ (vaḍrā¹) |
वड्राः (vaḍrāḥ) वड्रासः¹ (vaḍrāsaḥ¹) |
vocative | वड्र (vaḍra) | वड्रौ (vaḍrau) वड्रा¹ (vaḍrā¹) |
वड्राः (vaḍrāḥ) वड्रासः¹ (vaḍrāsaḥ¹) |
accusative | वड्रम् (vaḍram) | वड्रौ (vaḍrau) वड्रा¹ (vaḍrā¹) |
वड्रान् (vaḍrān) |
instrumental | वड्रेण (vaḍreṇa) | वड्राभ्याम् (vaḍrābhyām) | वड्रैः (vaḍraiḥ) वड्रेभिः¹ (vaḍrebhiḥ¹) |
dative | वड्राय (vaḍrāya) | वड्राभ्याम् (vaḍrābhyām) | वड्रेभ्यः (vaḍrebhyaḥ) |
ablative | वड्रात् (vaḍrāt) | वड्राभ्याम् (vaḍrābhyām) | वड्रेभ्यः (vaḍrebhyaḥ) |
genitive | वड्रस्य (vaḍrasya) | वड्रयोः (vaḍrayoḥ) | वड्राणाम् (vaḍrāṇām) |
locative | वड्रे (vaḍre) | वड्रयोः (vaḍrayoḥ) | वड्रेषु (vaḍreṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | वड्रा (vaḍrā) | वड्रे (vaḍre) | वड्राः (vaḍrāḥ) |
vocative | वड्रे (vaḍre) | वड्रे (vaḍre) | वड्राः (vaḍrāḥ) |
accusative | वड्राम् (vaḍrām) | वड्रे (vaḍre) | वड्राः (vaḍrāḥ) |
instrumental | वड्रया (vaḍrayā) वड्रा¹ (vaḍrā¹) |
वड्राभ्याम् (vaḍrābhyām) | वड्राभिः (vaḍrābhiḥ) |
dative | वड्रायै (vaḍrāyai) | वड्राभ्याम् (vaḍrābhyām) | वड्राभ्यः (vaḍrābhyaḥ) |
ablative | वड्रायाः (vaḍrāyāḥ) वड्रायै² (vaḍrāyai²) |
वड्राभ्याम् (vaḍrābhyām) | वड्राभ्यः (vaḍrābhyaḥ) |
genitive | वड्रायाः (vaḍrāyāḥ) वड्रायै² (vaḍrāyai²) |
वड्रयोः (vaḍrayoḥ) | वड्राणाम् (vaḍrāṇām) |
locative | वड्रायाम् (vaḍrāyām) | वड्रयोः (vaḍrayoḥ) | वड्रासु (vaḍrāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | वड्रम् (vaḍram) | वड्रे (vaḍre) | वड्राणि (vaḍrāṇi) वड्रा¹ (vaḍrā¹) |
vocative | वड्र (vaḍra) | वड्रे (vaḍre) | वड्राणि (vaḍrāṇi) वड्रा¹ (vaḍrā¹) |
accusative | वड्रम् (vaḍram) | वड्रे (vaḍre) | वड्राणि (vaḍrāṇi) वड्रा¹ (vaḍrā¹) |
instrumental | वड्रेण (vaḍreṇa) | वड्राभ्याम् (vaḍrābhyām) | वड्रैः (vaḍraiḥ) वड्रेभिः¹ (vaḍrebhiḥ¹) |
dative | वड्राय (vaḍrāya) | वड्राभ्याम् (vaḍrābhyām) | वड्रेभ्यः (vaḍrebhyaḥ) |
ablative | वड्रात् (vaḍrāt) | वड्राभ्याम् (vaḍrābhyām) | वड्रेभ्यः (vaḍrebhyaḥ) |
genitive | वड्रस्य (vaḍrasya) | वड्रयोः (vaḍrayoḥ) | वड्राणाम् (vaḍrāṇām) |
locative | वड्रे (vaḍre) | वड्रयोः (vaḍrayoḥ) | वड्रेषु (vaḍreṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “वड्र”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 915.