Jump to content

वज्रहस्त

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit वज्रहस्त (vájrahasta).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋəd͡ʒ.ɾə.ɦəst̪/, [ʋɐd͡ʒ.ɾɛ.ɦɛst̪]

Proper noun

[edit]

वज्रहस्त (vajrahastm (Hinduism, rare)

  1. (Vedic religion) an epithet of Indra
  2. (Vedic religion) an epithet of Agni
  3. (Vedic religion) the Maruts
  4. an epithet of Shiva

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of वज्र (vájra, thunderbolt) +‎ हस्त (hásta, hand), literally having the thunderbold in the hand.

Pronunciation

[edit]

Adjective

[edit]

वज्रहस्त (vájrahasta) stem

  1. wielding a vajra
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.173.10:
      विष्प॑र्धसो न॒रां न शंसै॑र॒स्माका॑स॒दिन्द्रो॒ वज्र॑हस्तः। मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः॥
      víṣpardhaso narā́ṃ ná śáṃsairasmā́kāsadíndro vájrahastaḥ. mitrāyúvo ná pū́rpatiṃ súśiṣṭau madhyāyúva úpa śikṣanti yajñaíḥ.
      Like men in rivalry extolling princes, our friend be Indra, wielder of the vajra. Like true friends of some city's lord within them held in good rule with sacrifice they help him.

Declension

[edit]
Masculine a-stem declension of वज्रहस्त
singular dual plural
nominative वज्रहस्तः (vájrahastaḥ) वज्रहस्तौ (vájrahastau)
वज्रहस्ता¹ (vájrahastā¹)
वज्रहस्ताः (vájrahastāḥ)
वज्रहस्तासः¹ (vájrahastāsaḥ¹)
vocative वज्रहस्त (vájrahasta) वज्रहस्तौ (vájrahastau)
वज्रहस्ता¹ (vájrahastā¹)
वज्रहस्ताः (vájrahastāḥ)
वज्रहस्तासः¹ (vájrahastāsaḥ¹)
accusative वज्रहस्तम् (vájrahastam) वज्रहस्तौ (vájrahastau)
वज्रहस्ता¹ (vájrahastā¹)
वज्रहस्तान् (vájrahastān)
instrumental वज्रहस्तेन (vájrahastena) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्तैः (vájrahastaiḥ)
वज्रहस्तेभिः¹ (vájrahastebhiḥ¹)
dative वज्रहस्ताय (vájrahastāya) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्तेभ्यः (vájrahastebhyaḥ)
ablative वज्रहस्तात् (vájrahastāt) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्तेभ्यः (vájrahastebhyaḥ)
genitive वज्रहस्तस्य (vájrahastasya) वज्रहस्तयोः (vájrahastayoḥ) वज्रहस्तानाम् (vájrahastānām)
locative वज्रहस्ते (vájrahaste) वज्रहस्तयोः (vájrahastayoḥ) वज्रहस्तेषु (vájrahasteṣu)
  • ¹Vedic
Feminine ā-stem declension of वज्रहस्ता
singular dual plural
nominative वज्रहस्ता (vájrahastā) वज्रहस्ते (vájrahaste) वज्रहस्ताः (vájrahastāḥ)
vocative वज्रहस्ते (vájrahaste) वज्रहस्ते (vájrahaste) वज्रहस्ताः (vájrahastāḥ)
accusative वज्रहस्ताम् (vájrahastām) वज्रहस्ते (vájrahaste) वज्रहस्ताः (vájrahastāḥ)
instrumental वज्रहस्तया (vájrahastayā)
वज्रहस्ता¹ (vájrahastā¹)
वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्ताभिः (vájrahastābhiḥ)
dative वज्रहस्तायै (vájrahastāyai) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्ताभ्यः (vájrahastābhyaḥ)
ablative वज्रहस्तायाः (vájrahastāyāḥ)
वज्रहस्तायै² (vájrahastāyai²)
वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्ताभ्यः (vájrahastābhyaḥ)
genitive वज्रहस्तायाः (vájrahastāyāḥ)
वज्रहस्तायै² (vájrahastāyai²)
वज्रहस्तयोः (vájrahastayoḥ) वज्रहस्तानाम् (vájrahastānām)
locative वज्रहस्तायाम् (vájrahastāyām) वज्रहस्तयोः (vájrahastayoḥ) वज्रहस्तासु (vájrahastāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वज्रहस्त
singular dual plural
nominative वज्रहस्तम् (vájrahastam) वज्रहस्ते (vájrahaste) वज्रहस्तानि (vájrahastāni)
वज्रहस्ता¹ (vájrahastā¹)
vocative वज्रहस्त (vájrahasta) वज्रहस्ते (vájrahaste) वज्रहस्तानि (vájrahastāni)
वज्रहस्ता¹ (vájrahastā¹)
accusative वज्रहस्तम् (vájrahastam) वज्रहस्ते (vájrahaste) वज्रहस्तानि (vájrahastāni)
वज्रहस्ता¹ (vájrahastā¹)
instrumental वज्रहस्तेन (vájrahastena) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्तैः (vájrahastaiḥ)
वज्रहस्तेभिः¹ (vájrahastebhiḥ¹)
dative वज्रहस्ताय (vájrahastāya) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्तेभ्यः (vájrahastebhyaḥ)
ablative वज्रहस्तात् (vájrahastāt) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्तेभ्यः (vájrahastebhyaḥ)
genitive वज्रहस्तस्य (vájrahastasya) वज्रहस्तयोः (vájrahastayoḥ) वज्रहस्तानाम् (vájrahastānām)
locative वज्रहस्ते (vájrahaste) वज्रहस्तयोः (vájrahastayoḥ) वज्रहस्तेषु (vájrahasteṣu)
  • ¹Vedic

Proper noun

[edit]

वज्रहस्त (vájrahasta) stemm (Hinduism)

  1. (Vedic religion) an epithet of Indra
  2. (Vedic religion) an epithet of Agni
  3. (Vedic religion) the Maruts
  4. (Later Sanskrit) an epithet of Shiva

Declension

[edit]
Masculine a-stem declension of वज्रहस्त
singular dual plural
nominative वज्रहस्तः (vájrahastaḥ) वज्रहस्तौ (vájrahastau)
वज्रहस्ता¹ (vájrahastā¹)
वज्रहस्ताः (vájrahastāḥ)
वज्रहस्तासः¹ (vájrahastāsaḥ¹)
vocative वज्रहस्त (vájrahasta) वज्रहस्तौ (vájrahastau)
वज्रहस्ता¹ (vájrahastā¹)
वज्रहस्ताः (vájrahastāḥ)
वज्रहस्तासः¹ (vájrahastāsaḥ¹)
accusative वज्रहस्तम् (vájrahastam) वज्रहस्तौ (vájrahastau)
वज्रहस्ता¹ (vájrahastā¹)
वज्रहस्तान् (vájrahastān)
instrumental वज्रहस्तेन (vájrahastena) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्तैः (vájrahastaiḥ)
वज्रहस्तेभिः¹ (vájrahastebhiḥ¹)
dative वज्रहस्ताय (vájrahastāya) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्तेभ्यः (vájrahastebhyaḥ)
ablative वज्रहस्तात् (vájrahastāt) वज्रहस्ताभ्याम् (vájrahastābhyām) वज्रहस्तेभ्यः (vájrahastebhyaḥ)
genitive वज्रहस्तस्य (vájrahastasya) वज्रहस्तयोः (vájrahastayoḥ) वज्रहस्तानाम् (vájrahastānām)
locative वज्रहस्ते (vájrahaste) वज्रहस्तयोः (vájrahastayoḥ) वज्रहस्तेषु (vájrahasteṣu)
  • ¹Vedic

Further reading

[edit]