Jump to content

वङ्क्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From वङ्कु (vaṅkú).

Pronunciation

[edit]

Adjective

[edit]

वङ्क्य (vaṅkya) stem

  1. crooked, curved, flexible, pliant

Declension

[edit]
Masculine a-stem declension of वङ्क्य
singular dual plural
nominative वङ्क्यः (vaṅkyaḥ) वङ्क्यौ (vaṅkyau)
वङ्क्या¹ (vaṅkyā¹)
वङ्क्याः (vaṅkyāḥ)
वङ्क्यासः¹ (vaṅkyāsaḥ¹)
vocative वङ्क्य (vaṅkya) वङ्क्यौ (vaṅkyau)
वङ्क्या¹ (vaṅkyā¹)
वङ्क्याः (vaṅkyāḥ)
वङ्क्यासः¹ (vaṅkyāsaḥ¹)
accusative वङ्क्यम् (vaṅkyam) वङ्क्यौ (vaṅkyau)
वङ्क्या¹ (vaṅkyā¹)
वङ्क्यान् (vaṅkyān)
instrumental वङ्क्येन (vaṅkyena) वङ्क्याभ्याम् (vaṅkyābhyām) वङ्क्यैः (vaṅkyaiḥ)
वङ्क्येभिः¹ (vaṅkyebhiḥ¹)
dative वङ्क्याय (vaṅkyāya) वङ्क्याभ्याम् (vaṅkyābhyām) वङ्क्येभ्यः (vaṅkyebhyaḥ)
ablative वङ्क्यात् (vaṅkyāt) वङ्क्याभ्याम् (vaṅkyābhyām) वङ्क्येभ्यः (vaṅkyebhyaḥ)
genitive वङ्क्यस्य (vaṅkyasya) वङ्क्ययोः (vaṅkyayoḥ) वङ्क्यानाम् (vaṅkyānām)
locative वङ्क्ये (vaṅkye) वङ्क्ययोः (vaṅkyayoḥ) वङ्क्येषु (vaṅkyeṣu)
  • ¹Vedic
Feminine ā-stem declension of वङ्क्या
singular dual plural
nominative वङ्क्या (vaṅkyā) वङ्क्ये (vaṅkye) वङ्क्याः (vaṅkyāḥ)
vocative वङ्क्ये (vaṅkye) वङ्क्ये (vaṅkye) वङ्क्याः (vaṅkyāḥ)
accusative वङ्क्याम् (vaṅkyām) वङ्क्ये (vaṅkye) वङ्क्याः (vaṅkyāḥ)
instrumental वङ्क्यया (vaṅkyayā)
वङ्क्या¹ (vaṅkyā¹)
वङ्क्याभ्याम् (vaṅkyābhyām) वङ्क्याभिः (vaṅkyābhiḥ)
dative वङ्क्यायै (vaṅkyāyai) वङ्क्याभ्याम् (vaṅkyābhyām) वङ्क्याभ्यः (vaṅkyābhyaḥ)
ablative वङ्क्यायाः (vaṅkyāyāḥ)
वङ्क्यायै² (vaṅkyāyai²)
वङ्क्याभ्याम् (vaṅkyābhyām) वङ्क्याभ्यः (vaṅkyābhyaḥ)
genitive वङ्क्यायाः (vaṅkyāyāḥ)
वङ्क्यायै² (vaṅkyāyai²)
वङ्क्ययोः (vaṅkyayoḥ) वङ्क्यानाम् (vaṅkyānām)
locative वङ्क्यायाम् (vaṅkyāyām) वङ्क्ययोः (vaṅkyayoḥ) वङ्क्यासु (vaṅkyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वङ्क्य
singular dual plural
nominative वङ्क्यम् (vaṅkyam) वङ्क्ये (vaṅkye) वङ्क्यानि (vaṅkyāni)
वङ्क्या¹ (vaṅkyā¹)
vocative वङ्क्य (vaṅkya) वङ्क्ये (vaṅkye) वङ्क्यानि (vaṅkyāni)
वङ्क्या¹ (vaṅkyā¹)
accusative वङ्क्यम् (vaṅkyam) वङ्क्ये (vaṅkye) वङ्क्यानि (vaṅkyāni)
वङ्क्या¹ (vaṅkyā¹)
instrumental वङ्क्येन (vaṅkyena) वङ्क्याभ्याम् (vaṅkyābhyām) वङ्क्यैः (vaṅkyaiḥ)
वङ्क्येभिः¹ (vaṅkyebhiḥ¹)
dative वङ्क्याय (vaṅkyāya) वङ्क्याभ्याम् (vaṅkyābhyām) वङ्क्येभ्यः (vaṅkyebhyaḥ)
ablative वङ्क्यात् (vaṅkyāt) वङ्क्याभ्याम् (vaṅkyābhyām) वङ्क्येभ्यः (vaṅkyebhyaḥ)
genitive वङ्क्यस्य (vaṅkyasya) वङ्क्ययोः (vaṅkyayoḥ) वङ्क्यानाम् (vaṅkyānām)
locative वङ्क्ये (vaṅkye) वङ्क्ययोः (vaṅkyayoḥ) वङ्क्येषु (vaṅkyeṣu)
  • ¹Vedic

References

[edit]