Jump to content

लोप्त्र

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Hláwptram, from Proto-Indo-European *Hrówptrom.

Pronunciation

[edit]

Noun

[edit]

लोप्त्र (loptra) stemn

  1. stolen property; loot; booty

Declension

[edit]
Neuter a-stem declension of लोप्त्र
singular dual plural
nominative लोप्त्रम् (loptram) लोप्त्रे (loptre) लोप्त्राणि (loptrāṇi)
लोप्त्रा¹ (loptrā¹)
vocative लोप्त्र (loptra) लोप्त्रे (loptre) लोप्त्राणि (loptrāṇi)
लोप्त्रा¹ (loptrā¹)
accusative लोप्त्रम् (loptram) लोप्त्रे (loptre) लोप्त्राणि (loptrāṇi)
लोप्त्रा¹ (loptrā¹)
instrumental लोप्त्रेण (loptreṇa) लोप्त्राभ्याम् (loptrābhyām) लोप्त्रैः (loptraiḥ)
लोप्त्रेभिः¹ (loptrebhiḥ¹)
dative लोप्त्राय (loptrāya) लोप्त्राभ्याम् (loptrābhyām) लोप्त्रेभ्यः (loptrebhyaḥ)
ablative लोप्त्रात् (loptrāt) लोप्त्राभ्याम् (loptrābhyām) लोप्त्रेभ्यः (loptrebhyaḥ)
genitive लोप्त्रस्य (loptrasya) लोप्त्रयोः (loptrayoḥ) लोप्त्राणाम् (loptrāṇām)
locative लोप्त्रे (loptre) लोप्त्रयोः (loptrayoḥ) लोप्त्रेषु (loptreṣu)
  • ¹Vedic