लिखितवत्
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- লিখিতৱত্ (Assamese script)
- ᬮᬶᬔᬶᬢᬯᬢ᭄ (Balinese script)
- লিখিতবত্ (Bengali script)
- 𑰩𑰰𑰏𑰰𑰝𑰪𑰝𑰿 (Bhaiksuki script)
- 𑀮𑀺𑀔𑀺𑀢𑀯𑀢𑁆 (Brahmi script)
- လိခိတဝတ် (Burmese script)
- લિખિતવત્ (Gujarati script)
- ਲਿਖਿਤਵਤ੍ (Gurmukhi script)
- 𑌲𑌿𑌖𑌿𑌤𑌵𑌤𑍍 (Grantha script)
- ꦭꦶꦑꦶꦠꦮꦠ꧀ (Javanese script)
- 𑂪𑂱𑂎𑂱𑂞𑂫𑂞𑂹 (Kaithi script)
- ಲಿಖಿತವತ್ (Kannada script)
- លិខិតវត៑ (Khmer script)
- ລິຂິຕວຕ຺ (Lao script)
- ലിഖിതവത് (Malayalam script)
- ᠯᡳᡘᡳᢠᠠᠸᠠᢠ (Manchu script)
- 𑘩𑘱𑘏𑘱𑘝𑘪𑘝𑘿 (Modi script)
- ᠯᠢᠻᠢᢐᠠᠸᠠᢐ (Mongolian script)
- 𑧉𑧒𑦯𑧒𑦽𑧊𑦽𑧠 (Nandinagari script)
- 𑐮𑐶𑐏𑐶𑐟𑐰𑐟𑑂 (Newa script)
- ଲିଖିତଵତ୍ (Odia script)
- ꢭꢶꢓꢶꢡꢮꢡ꣄ (Saurashtra script)
- 𑆬𑆴𑆒𑆴𑆠𑆮𑆠𑇀 (Sharada script)
- 𑖩𑖰𑖏𑖰𑖝𑖪𑖝𑖿 (Siddham script)
- ලිඛිතවත් (Sinhalese script)
- 𑩽𑩑𑩝𑩑𑩫𑩾𑩫 𑪙 (Soyombo script)
- 𑚥𑚮𑚋𑚮𑚙𑚦𑚙𑚶 (Takri script)
- லிகி²தவத் (Tamil script)
- లిఖితవత్ (Telugu script)
- ลิขิตวตฺ (Thai script)
- ལི་ཁི་ཏ་ཝ་ཏ྄ (Tibetan script)
- 𑒪𑒱𑒐𑒱𑒞𑒫𑒞𑓂 (Tirhuta script)
- 𑨬𑨁𑨌𑨁𑨙𑨭𑨙𑨴 (Zanabazar Square script)
Etymology
[edit]From लिखित (likhita, past passive participle) + -वत् (-vat).
Pronunciation
[edit]Participle
[edit]लिखितवत् • (likhitavat)
- past active participle of लिख् (likh): having written
- Budhakauśika, Rāma Rakṣā Stotra 14:
- आदिष्टवान् यथा स्वप्ने रामरक्षाम् इमां हरः ।
तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः ॥- ādiṣṭavān yathā svapne rāmarakṣām imāṃ haraḥ.
tathā likhitavān prātaḥ prabuddho budhakauśikaḥ. - As Shiva commanded him in his dream, thus wise Budhakauśika wrote this Rāmarakṣā in the morning.
- ādiṣṭavān yathā svapne rāmarakṣām imāṃ haraḥ.
- आदिष्टवान् यथा स्वप्ने रामरक्षाम् इमां हरः ।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | लिखितवान् (likhitavān) | लिखितवन्तौ (likhitavantau) लिखितवन्ता¹ (likhitavantā¹) |
लिखितवन्तः (likhitavantaḥ) |
vocative | लिखितवन् (likhitavan) लिखितवः² (likhitavaḥ²) |
लिखितवन्तौ (likhitavantau) लिखितवन्ता¹ (likhitavantā¹) |
लिखितवन्तः (likhitavantaḥ) |
accusative | लिखितवन्तम् (likhitavantam) | लिखितवन्तौ (likhitavantau) लिखितवन्ता¹ (likhitavantā¹) |
लिखितवतः (likhitavataḥ) |
instrumental | लिखितवता (likhitavatā) | लिखितवद्भ्याम् (likhitavadbhyām) | लिखितवद्भिः (likhitavadbhiḥ) |
dative | लिखितवते (likhitavate) | लिखितवद्भ्याम् (likhitavadbhyām) | लिखितवद्भ्यः (likhitavadbhyaḥ) |
ablative | लिखितवतः (likhitavataḥ) | लिखितवद्भ्याम् (likhitavadbhyām) | लिखितवद्भ्यः (likhitavadbhyaḥ) |
genitive | लिखितवतः (likhitavataḥ) | लिखितवतोः (likhitavatoḥ) | लिखितवताम् (likhitavatām) |
locative | लिखितवति (likhitavati) | लिखितवतोः (likhitavatoḥ) | लिखितवत्सु (likhitavatsu) |
- ¹Vedic
- ²Rigvedic
singular | dual | plural | |
---|---|---|---|
nominative | लिखितवती (likhitavatī) | लिखितवत्यौ (likhitavatyau) लिखितवती¹ (likhitavatī¹) |
लिखितवत्यः (likhitavatyaḥ) लिखितवतीः¹ (likhitavatīḥ¹) |
vocative | लिखितवति (likhitavati) | लिखितवत्यौ (likhitavatyau) लिखितवती¹ (likhitavatī¹) |
लिखितवत्यः (likhitavatyaḥ) लिखितवतीः¹ (likhitavatīḥ¹) |
accusative | लिखितवतीम् (likhitavatīm) | लिखितवत्यौ (likhitavatyau) लिखितवती¹ (likhitavatī¹) |
लिखितवतीः (likhitavatīḥ) |
instrumental | लिखितवत्या (likhitavatyā) | लिखितवतीभ्याम् (likhitavatībhyām) | लिखितवतीभिः (likhitavatībhiḥ) |
dative | लिखितवत्यै (likhitavatyai) | लिखितवतीभ्याम् (likhitavatībhyām) | लिखितवतीभ्यः (likhitavatībhyaḥ) |
ablative | लिखितवत्याः (likhitavatyāḥ) लिखितवत्यै² (likhitavatyai²) |
लिखितवतीभ्याम् (likhitavatībhyām) | लिखितवतीभ्यः (likhitavatībhyaḥ) |
genitive | लिखितवत्याः (likhitavatyāḥ) लिखितवत्यै² (likhitavatyai²) |
लिखितवत्योः (likhitavatyoḥ) | लिखितवतीनाम् (likhitavatīnām) |
locative | लिखितवत्याम् (likhitavatyām) | लिखितवत्योः (likhitavatyoḥ) | लिखितवतीषु (likhitavatīṣu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | लिखितवत् (likhitavat) | लिखितवती (likhitavatī) | लिखितवन्ति (likhitavanti) |
vocative | लिखितवत् (likhitavat) | लिखितवती (likhitavatī) | लिखितवन्ति (likhitavanti) |
accusative | लिखितवत् (likhitavat) | लिखितवती (likhitavatī) | लिखितवन्ति (likhitavanti) |
instrumental | लिखितवता (likhitavatā) | लिखितवद्भ्याम् (likhitavadbhyām) | लिखितवद्भिः (likhitavadbhiḥ) |
dative | लिखितवते (likhitavate) | लिखितवद्भ्याम् (likhitavadbhyām) | लिखितवद्भ्यः (likhitavadbhyaḥ) |
ablative | लिखितवतः (likhitavataḥ) | लिखितवद्भ्याम् (likhitavadbhyām) | लिखितवद्भ्यः (likhitavadbhyaḥ) |
genitive | लिखितवतः (likhitavataḥ) | लिखितवतोः (likhitavatoḥ) | लिखितवताम् (likhitavatām) |
locative | लिखितवति (likhitavati) | लिखितवतोः (likhitavatoḥ) | लिखितवत्सु (likhitavatsu) |