राध्य
Appearance
Sanskrit
[edit]Etymology
[edit]From राध् (√rādh).
Pronunciation
[edit]Adjective
[edit]राध्य • (rā́dhya) stem
- to be accomplished or performed
- to be obtained or won
- to be appeased or propitiated
- to be worshipped
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | राध्यः (rā́dhyaḥ) | राध्यौ (rā́dhyau) राध्या¹ (rā́dhyā¹) |
राध्याः (rā́dhyāḥ) राध्यासः¹ (rā́dhyāsaḥ¹) |
vocative | राध्य (rā́dhya) | राध्यौ (rā́dhyau) राध्या¹ (rā́dhyā¹) |
राध्याः (rā́dhyāḥ) राध्यासः¹ (rā́dhyāsaḥ¹) |
accusative | राध्यम् (rā́dhyam) | राध्यौ (rā́dhyau) राध्या¹ (rā́dhyā¹) |
राध्यान् (rā́dhyān) |
instrumental | राध्येन (rā́dhyena) | राध्याभ्याम् (rā́dhyābhyām) | राध्यैः (rā́dhyaiḥ) राध्येभिः¹ (rā́dhyebhiḥ¹) |
dative | राध्याय (rā́dhyāya) | राध्याभ्याम् (rā́dhyābhyām) | राध्येभ्यः (rā́dhyebhyaḥ) |
ablative | राध्यात् (rā́dhyāt) | राध्याभ्याम् (rā́dhyābhyām) | राध्येभ्यः (rā́dhyebhyaḥ) |
genitive | राध्यस्य (rā́dhyasya) | राध्ययोः (rā́dhyayoḥ) | राध्यानाम् (rā́dhyānām) |
locative | राध्ये (rā́dhye) | राध्ययोः (rā́dhyayoḥ) | राध्येषु (rā́dhyeṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | राध्या (rā́dhyā) | राध्ये (rā́dhye) | राध्याः (rā́dhyāḥ) |
vocative | राध्ये (rā́dhye) | राध्ये (rā́dhye) | राध्याः (rā́dhyāḥ) |
accusative | राध्याम् (rā́dhyām) | राध्ये (rā́dhye) | राध्याः (rā́dhyāḥ) |
instrumental | राध्यया (rā́dhyayā) राध्या¹ (rā́dhyā¹) |
राध्याभ्याम् (rā́dhyābhyām) | राध्याभिः (rā́dhyābhiḥ) |
dative | राध्यायै (rā́dhyāyai) | राध्याभ्याम् (rā́dhyābhyām) | राध्याभ्यः (rā́dhyābhyaḥ) |
ablative | राध्यायाः (rā́dhyāyāḥ) राध्यायै² (rā́dhyāyai²) |
राध्याभ्याम् (rā́dhyābhyām) | राध्याभ्यः (rā́dhyābhyaḥ) |
genitive | राध्यायाः (rā́dhyāyāḥ) राध्यायै² (rā́dhyāyai²) |
राध्ययोः (rā́dhyayoḥ) | राध्यानाम् (rā́dhyānām) |
locative | राध्यायाम् (rā́dhyāyām) | राध्ययोः (rā́dhyayoḥ) | राध्यासु (rā́dhyāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | राध्यम् (rā́dhyam) | राध्ये (rā́dhye) | राध्यानि (rā́dhyāni) राध्या¹ (rā́dhyā¹) |
vocative | राध्य (rā́dhya) | राध्ये (rā́dhye) | राध्यानि (rā́dhyāni) राध्या¹ (rā́dhyā¹) |
accusative | राध्यम् (rā́dhyam) | राध्ये (rā́dhye) | राध्यानि (rā́dhyāni) राध्या¹ (rā́dhyā¹) |
instrumental | राध्येन (rā́dhyena) | राध्याभ्याम् (rā́dhyābhyām) | राध्यैः (rā́dhyaiḥ) राध्येभिः¹ (rā́dhyebhiḥ¹) |
dative | राध्याय (rā́dhyāya) | राध्याभ्याम् (rā́dhyābhyām) | राध्येभ्यः (rā́dhyebhyaḥ) |
ablative | राध्यात् (rā́dhyāt) | राध्याभ्याम् (rā́dhyābhyām) | राध्येभ्यः (rā́dhyebhyaḥ) |
genitive | राध्यस्य (rā́dhyasya) | राध्ययोः (rā́dhyayoḥ) | राध्यानाम् (rā́dhyānām) |
locative | राध्ये (rā́dhye) | राध्ययोः (rā́dhyayoḥ) | राध्येषु (rā́dhyeṣu) |
- ¹Vedic