Jump to content

राद्ध

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *HraHdᶻdʰás, from Proto-Indo-European *Hreh₁dʰ-. Cognate with Avestan 𐬭𐬁𐬯𐬙𐬀 (rāsta). By surface analysis, राध् (rādh, root) +‎ -त (-tá).

Pronunciation

[edit]

Adjective

[edit]

राद्ध (rāddhá) stem

  1. accomplished, brought about, perfected, achieved, prepared, ready
  2. successful, fortunate, happy
  3. fallen to the share or lot of any one
  4. propitiated, conciliated
  5. perfect in mysterious or magical power, adept, initiated

Declension

[edit]
Masculine a-stem declension of राद्ध
singular dual plural
nominative राद्धः (rāddháḥ) राद्धौ (rāddhaú)
राद्धा¹ (rāddhā́¹)
राद्धाः (rāddhā́ḥ)
राद्धासः¹ (rāddhā́saḥ¹)
vocative राद्ध (rā́ddha) राद्धौ (rā́ddhau)
राद्धा¹ (rā́ddhā¹)
राद्धाः (rā́ddhāḥ)
राद्धासः¹ (rā́ddhāsaḥ¹)
accusative राद्धम् (rāddhám) राद्धौ (rāddhaú)
राद्धा¹ (rāddhā́¹)
राद्धान् (rāddhā́n)
instrumental राद्धेन (rāddhéna) राद्धाभ्याम् (rāddhā́bhyām) राद्धैः (rāddhaíḥ)
राद्धेभिः¹ (rāddhébhiḥ¹)
dative राद्धाय (rāddhā́ya) राद्धाभ्याम् (rāddhā́bhyām) राद्धेभ्यः (rāddhébhyaḥ)
ablative राद्धात् (rāddhā́t) राद्धाभ्याम् (rāddhā́bhyām) राद्धेभ्यः (rāddhébhyaḥ)
genitive राद्धस्य (rāddhásya) राद्धयोः (rāddháyoḥ) राद्धानाम् (rāddhā́nām)
locative राद्धे (rāddhé) राद्धयोः (rāddháyoḥ) राद्धेषु (rāddhéṣu)
  • ¹Vedic
Feminine ā-stem declension of राद्धा
singular dual plural
nominative राद्धा (rāddhā́) राद्धे (rāddhé) राद्धाः (rāddhā́ḥ)
vocative राद्धे (rā́ddhe) राद्धे (rā́ddhe) राद्धाः (rā́ddhāḥ)
accusative राद्धाम् (rāddhā́m) राद्धे (rāddhé) राद्धाः (rāddhā́ḥ)
instrumental राद्धया (rāddháyā)
राद्धा¹ (rāddhā́¹)
राद्धाभ्याम् (rāddhā́bhyām) राद्धाभिः (rāddhā́bhiḥ)
dative राद्धायै (rāddhā́yai) राद्धाभ्याम् (rāddhā́bhyām) राद्धाभ्यः (rāddhā́bhyaḥ)
ablative राद्धायाः (rāddhā́yāḥ)
राद्धायै² (rāddhā́yai²)
राद्धाभ्याम् (rāddhā́bhyām) राद्धाभ्यः (rāddhā́bhyaḥ)
genitive राद्धायाः (rāddhā́yāḥ)
राद्धायै² (rāddhā́yai²)
राद्धयोः (rāddháyoḥ) राद्धानाम् (rāddhā́nām)
locative राद्धायाम् (rāddhā́yām) राद्धयोः (rāddháyoḥ) राद्धासु (rāddhā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राद्ध
singular dual plural
nominative राद्धम् (rāddhám) राद्धे (rāddhé) राद्धानि (rāddhā́ni)
राद्धा¹ (rāddhā́¹)
vocative राद्ध (rā́ddha) राद्धे (rā́ddhe) राद्धानि (rā́ddhāni)
राद्धा¹ (rā́ddhā¹)
accusative राद्धम् (rāddhám) राद्धे (rāddhé) राद्धानि (rāddhā́ni)
राद्धा¹ (rāddhā́¹)
instrumental राद्धेन (rāddhéna) राद्धाभ्याम् (rāddhā́bhyām) राद्धैः (rāddhaíḥ)
राद्धेभिः¹ (rāddhébhiḥ¹)
dative राद्धाय (rāddhā́ya) राद्धाभ्याम् (rāddhā́bhyām) राद्धेभ्यः (rāddhébhyaḥ)
ablative राद्धात् (rāddhā́t) राद्धाभ्याम् (rāddhā́bhyām) राद्धेभ्यः (rāddhébhyaḥ)
genitive राद्धस्य (rāddhásya) राद्धयोः (rāddháyoḥ) राद्धानाम् (rāddhā́nām)
locative राद्धे (rāddhé) राद्धयोः (rāddháyoḥ) राद्धेषु (rāddhéṣu)
  • ¹Vedic