Jump to content

राजमाष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

Sanskritization of Punjabi ਰਾਜਮਾਂਹ (rājmā̃h).

Pronunciation

[edit]

Noun

[edit]

राजमाष (rājamāṣa) stemm

  1. kidney beans

Declension

[edit]
Masculine a-stem declension of राजमाष
singular dual plural
nominative राजमाषः (rājamāṣaḥ) राजमाषौ (rājamāṣau)
राजमाषा¹ (rājamāṣā¹)
राजमाषाः (rājamāṣāḥ)
राजमाषासः¹ (rājamāṣāsaḥ¹)
vocative राजमाष (rājamāṣa) राजमाषौ (rājamāṣau)
राजमाषा¹ (rājamāṣā¹)
राजमाषाः (rājamāṣāḥ)
राजमाषासः¹ (rājamāṣāsaḥ¹)
accusative राजमाषम् (rājamāṣam) राजमाषौ (rājamāṣau)
राजमाषा¹ (rājamāṣā¹)
राजमाषान् (rājamāṣān)
instrumental राजमाषेण (rājamāṣeṇa) राजमाषाभ्याम् (rājamāṣābhyām) राजमाषैः (rājamāṣaiḥ)
राजमाषेभिः¹ (rājamāṣebhiḥ¹)
dative राजमाषाय (rājamāṣāya) राजमाषाभ्याम् (rājamāṣābhyām) राजमाषेभ्यः (rājamāṣebhyaḥ)
ablative राजमाषात् (rājamāṣāt) राजमाषाभ्याम् (rājamāṣābhyām) राजमाषेभ्यः (rājamāṣebhyaḥ)
genitive राजमाषस्य (rājamāṣasya) राजमाषयोः (rājamāṣayoḥ) राजमाषाणाम् (rājamāṣāṇām)
locative राजमाषे (rājamāṣe) राजमाषयोः (rājamāṣayoḥ) राजमाषेषु (rājamāṣeṣu)
  • ¹Vedic