राजमाष
Appearance
Sanskrit
[edit]Etymology
[edit]Sanskritization of Punjabi ਰਾਜਮਾਂਹ (rājmā̃h).
Pronunciation
[edit]Noun
[edit]राजमाष • (rājamāṣa) stem, m
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | राजमाषः (rājamāṣaḥ) | राजमाषौ (rājamāṣau) राजमाषा¹ (rājamāṣā¹) |
राजमाषाः (rājamāṣāḥ) राजमाषासः¹ (rājamāṣāsaḥ¹) |
vocative | राजमाष (rājamāṣa) | राजमाषौ (rājamāṣau) राजमाषा¹ (rājamāṣā¹) |
राजमाषाः (rājamāṣāḥ) राजमाषासः¹ (rājamāṣāsaḥ¹) |
accusative | राजमाषम् (rājamāṣam) | राजमाषौ (rājamāṣau) राजमाषा¹ (rājamāṣā¹) |
राजमाषान् (rājamāṣān) |
instrumental | राजमाषेण (rājamāṣeṇa) | राजमाषाभ्याम् (rājamāṣābhyām) | राजमाषैः (rājamāṣaiḥ) राजमाषेभिः¹ (rājamāṣebhiḥ¹) |
dative | राजमाषाय (rājamāṣāya) | राजमाषाभ्याम् (rājamāṣābhyām) | राजमाषेभ्यः (rājamāṣebhyaḥ) |
ablative | राजमाषात् (rājamāṣāt) | राजमाषाभ्याम् (rājamāṣābhyām) | राजमाषेभ्यः (rājamāṣebhyaḥ) |
genitive | राजमाषस्य (rājamāṣasya) | राजमाषयोः (rājamāṣayoḥ) | राजमाषाणाम् (rājamāṣāṇām) |
locative | राजमाषे (rājamāṣe) | राजमाषयोः (rājamāṣayoḥ) | राजमाषेषु (rājamāṣeṣu) |
- ¹Vedic