Jump to content

राघव

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of रघु (raghú, Raghu)

Pronunciation

[edit]

Proper noun

[edit]

राघव (rāghava) stemm

  1. a member of the Raghuvaṃśa dynasty, descended from Raghu
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.28.16:
      स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम्।
      गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत्॥
      sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim.
      gacchannevātha madhuraṃ ślakṣṇaṃ vacanamabravīt.
      After having acquired the knowledge of the weapons Rāghava addressed maharṣi Viśvāmitra in gentle and soft words while walking along with him.
  2. a male given name, equivalent to English Raghava
  3. (in the dual) Rāma and Lakshmana

Declension

[edit]
Masculine a-stem declension of राघव
singular dual plural
nominative राघवः (rāghavaḥ) राघवौ (rāghavau)
राघवा¹ (rāghavā¹)
राघवाः (rāghavāḥ)
राघवासः¹ (rāghavāsaḥ¹)
vocative राघव (rāghava) राघवौ (rāghavau)
राघवा¹ (rāghavā¹)
राघवाः (rāghavāḥ)
राघवासः¹ (rāghavāsaḥ¹)
accusative राघवम् (rāghavam) राघवौ (rāghavau)
राघवा¹ (rāghavā¹)
राघवान् (rāghavān)
instrumental राघवेण (rāghaveṇa) राघवाभ्याम् (rāghavābhyām) राघवैः (rāghavaiḥ)
राघवेभिः¹ (rāghavebhiḥ¹)
dative राघवाय (rāghavāya) राघवाभ्याम् (rāghavābhyām) राघवेभ्यः (rāghavebhyaḥ)
ablative राघवात् (rāghavāt) राघवाभ्याम् (rāghavābhyām) राघवेभ्यः (rāghavebhyaḥ)
genitive राघवस्य (rāghavasya) राघवयोः (rāghavayoḥ) राघवाणाम् (rāghavāṇām)
locative राघवे (rāghave) राघवयोः (rāghavayoḥ) राघवेषु (rāghaveṣu)
  • ¹Vedic

Descendants

[edit]
  • English: Raghava
  • Tamil: இராகவன் (irākavaṉ)
  • Telugu: రాఘవుడు (rāghavuḍu)

References

[edit]