Jump to content

रमणीय

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit रमणीय (ramaṇīya).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɾəm.ɳiː.jᵊ/, [ɾɐ̃m.ɳiː.jᵊ]

Adjective

[edit]

रमणीय (ramṇīya) (indeclinable)

  1. beautiful, pretty, gorgeous
    Synonym: सुंदर (sundar)
  2. delicious, tasty
    Synonym: स्वादिष्ट (svādiṣṭ)

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From रम् (ram) +‎ -अनीय (-anīya).

Pronunciation

[edit]

Adjective

[edit]

रमणीय (ramaṇīya) stem

  1. delightful, pleasing, pleasant, agreeable

Declension

[edit]
Masculine a-stem declension of रमणीय
singular dual plural
nominative रमणीयः (ramaṇīyaḥ) रमणीयौ (ramaṇīyau)
रमणीया¹ (ramaṇīyā¹)
रमणीयाः (ramaṇīyāḥ)
रमणीयासः¹ (ramaṇīyāsaḥ¹)
vocative रमणीय (ramaṇīya) रमणीयौ (ramaṇīyau)
रमणीया¹ (ramaṇīyā¹)
रमणीयाः (ramaṇīyāḥ)
रमणीयासः¹ (ramaṇīyāsaḥ¹)
accusative रमणीयम् (ramaṇīyam) रमणीयौ (ramaṇīyau)
रमणीया¹ (ramaṇīyā¹)
रमणीयान् (ramaṇīyān)
instrumental रमणीयेन (ramaṇīyena) रमणीयाभ्याम् (ramaṇīyābhyām) रमणीयैः (ramaṇīyaiḥ)
रमणीयेभिः¹ (ramaṇīyebhiḥ¹)
dative रमणीयाय (ramaṇīyāya) रमणीयाभ्याम् (ramaṇīyābhyām) रमणीयेभ्यः (ramaṇīyebhyaḥ)
ablative रमणीयात् (ramaṇīyāt) रमणीयाभ्याम् (ramaṇīyābhyām) रमणीयेभ्यः (ramaṇīyebhyaḥ)
genitive रमणीयस्य (ramaṇīyasya) रमणीययोः (ramaṇīyayoḥ) रमणीयानाम् (ramaṇīyānām)
locative रमणीये (ramaṇīye) रमणीययोः (ramaṇīyayoḥ) रमणीयेषु (ramaṇīyeṣu)
  • ¹Vedic
Feminine ā-stem declension of रमणीया
singular dual plural
nominative रमणीया (ramaṇīyā) रमणीये (ramaṇīye) रमणीयाः (ramaṇīyāḥ)
vocative रमणीये (ramaṇīye) रमणीये (ramaṇīye) रमणीयाः (ramaṇīyāḥ)
accusative रमणीयाम् (ramaṇīyām) रमणीये (ramaṇīye) रमणीयाः (ramaṇīyāḥ)
instrumental रमणीयया (ramaṇīyayā)
रमणीया¹ (ramaṇīyā¹)
रमणीयाभ्याम् (ramaṇīyābhyām) रमणीयाभिः (ramaṇīyābhiḥ)
dative रमणीयायै (ramaṇīyāyai) रमणीयाभ्याम् (ramaṇīyābhyām) रमणीयाभ्यः (ramaṇīyābhyaḥ)
ablative रमणीयायाः (ramaṇīyāyāḥ)
रमणीयायै² (ramaṇīyāyai²)
रमणीयाभ्याम् (ramaṇīyābhyām) रमणीयाभ्यः (ramaṇīyābhyaḥ)
genitive रमणीयायाः (ramaṇīyāyāḥ)
रमणीयायै² (ramaṇīyāyai²)
रमणीययोः (ramaṇīyayoḥ) रमणीयानाम् (ramaṇīyānām)
locative रमणीयायाम् (ramaṇīyāyām) रमणीययोः (ramaṇīyayoḥ) रमणीयासु (ramaṇīyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रमणीय
singular dual plural
nominative रमणीयम् (ramaṇīyam) रमणीये (ramaṇīye) रमणीयानि (ramaṇīyāni)
रमणीया¹ (ramaṇīyā¹)
vocative रमणीय (ramaṇīya) रमणीये (ramaṇīye) रमणीयानि (ramaṇīyāni)
रमणीया¹ (ramaṇīyā¹)
accusative रमणीयम् (ramaṇīyam) रमणीये (ramaṇīye) रमणीयानि (ramaṇīyāni)
रमणीया¹ (ramaṇīyā¹)
instrumental रमणीयेन (ramaṇīyena) रमणीयाभ्याम् (ramaṇīyābhyām) रमणीयैः (ramaṇīyaiḥ)
रमणीयेभिः¹ (ramaṇīyebhiḥ¹)
dative रमणीयाय (ramaṇīyāya) रमणीयाभ्याम् (ramaṇīyābhyām) रमणीयेभ्यः (ramaṇīyebhyaḥ)
ablative रमणीयात् (ramaṇīyāt) रमणीयाभ्याम् (ramaṇīyābhyām) रमणीयेभ्यः (ramaṇīyebhyaḥ)
genitive रमणीयस्य (ramaṇīyasya) रमणीययोः (ramaṇīyayoḥ) रमणीयानाम् (ramaṇīyānām)
locative रमणीये (ramaṇīye) रमणीययोः (ramaṇīyayoḥ) रमणीयेषु (ramaṇīyeṣu)
  • ¹Vedic

Descendants

[edit]
  • Hindi: रमणीय (ramṇīya)
  • Kannada: ರಮಣೀಯ (ramaṇīya)

Further reading

[edit]