Jump to content

रथ्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Hratʰyás (pertaining or relating to a chariot; belonging to a chariot), from Proto-Indo-European *Hroth₂-yós, (of or pertaining to chariots), from *Hróth₂-os. Cognate with Avestan 𐬭𐬀𐬌𐬚𐬌𐬌𐬀 (raiθiia).

Pronunciation

[edit]

Adjective

[edit]

रथ्य (ráthya or rathyà) stem (metrical Vedic rathiya)

  1. related to chariots, of or pertaining to carriages or chariots, belonging to a chariot
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.10.07:
      य॒मस्य॑ मा य॒म्यं१॒॑ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य ।
      जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥
      yamásya mā yamyàṃ kā́ma ā́gantsamāné yónau sahaśéyyāya.
      jāyéva pátye tanvàṃ riricyāṃ ví cidvṛheva ráthyeva cakrā́.
      I, Yami, am possessed by love of Yama, that I may rest on the same couch beside him.
      I as a wife would yield me to my husband. Like wheels of a chariot let us speed to meet each other.

Declension

[edit]
Masculine a-stem declension of रथ्य
singular dual plural
nominative रथ्यः (ráthyaḥ) रथ्यौ (ráthyau)
रथ्या¹ (ráthyā¹)
रथ्याः (ráthyāḥ)
रथ्यासः¹ (ráthyāsaḥ¹)
vocative रथ्य (ráthya) रथ्यौ (ráthyau)
रथ्या¹ (ráthyā¹)
रथ्याः (ráthyāḥ)
रथ्यासः¹ (ráthyāsaḥ¹)
accusative रथ्यम् (ráthyam) रथ्यौ (ráthyau)
रथ्या¹ (ráthyā¹)
रथ्यान् (ráthyān)
instrumental रथ्येन (ráthyena) रथ्याभ्याम् (ráthyābhyām) रथ्यैः (ráthyaiḥ)
रथ्येभिः¹ (ráthyebhiḥ¹)
dative रथ्याय (ráthyāya) रथ्याभ्याम् (ráthyābhyām) रथ्येभ्यः (ráthyebhyaḥ)
ablative रथ्यात् (ráthyāt) रथ्याभ्याम् (ráthyābhyām) रथ्येभ्यः (ráthyebhyaḥ)
genitive रथ्यस्य (ráthyasya) रथ्ययोः (ráthyayoḥ) रथ्यानाम् (ráthyānām)
locative रथ्ये (ráthye) रथ्ययोः (ráthyayoḥ) रथ्येषु (ráthyeṣu)
  • ¹Vedic
Feminine ā-stem declension of रथ्या
singular dual plural
nominative रथ्या (ráthyā) रथ्ये (ráthye) रथ्याः (ráthyāḥ)
vocative रथ्ये (ráthye) रथ्ये (ráthye) रथ्याः (ráthyāḥ)
accusative रथ्याम् (ráthyām) रथ्ये (ráthye) रथ्याः (ráthyāḥ)
instrumental रथ्यया (ráthyayā)
रथ्या¹ (ráthyā¹)
रथ्याभ्याम् (ráthyābhyām) रथ्याभिः (ráthyābhiḥ)
dative रथ्यायै (ráthyāyai) रथ्याभ्याम् (ráthyābhyām) रथ्याभ्यः (ráthyābhyaḥ)
ablative रथ्यायाः (ráthyāyāḥ)
रथ्यायै² (ráthyāyai²)
रथ्याभ्याम् (ráthyābhyām) रथ्याभ्यः (ráthyābhyaḥ)
genitive रथ्यायाः (ráthyāyāḥ)
रथ्यायै² (ráthyāyai²)
रथ्ययोः (ráthyayoḥ) रथ्यानाम् (ráthyānām)
locative रथ्यायाम् (ráthyāyām) रथ्ययोः (ráthyayoḥ) रथ्यासु (ráthyāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रथ्य
singular dual plural
nominative रथ्यम् (ráthyam) रथ्ये (ráthye) रथ्यानि (ráthyāni)
रथ्या¹ (ráthyā¹)
vocative रथ्य (ráthya) रथ्ये (ráthye) रथ्यानि (ráthyāni)
रथ्या¹ (ráthyā¹)
accusative रथ्यम् (ráthyam) रथ्ये (ráthye) रथ्यानि (ráthyāni)
रथ्या¹ (ráthyā¹)
instrumental रथ्येन (ráthyena) रथ्याभ्याम् (ráthyābhyām) रथ्यैः (ráthyaiḥ)
रथ्येभिः¹ (ráthyebhiḥ¹)
dative रथ्याय (ráthyāya) रथ्याभ्याम् (ráthyābhyām) रथ्येभ्यः (ráthyebhyaḥ)
ablative रथ्यात् (ráthyāt) रथ्याभ्याम् (ráthyābhyām) रथ्येभ्यः (ráthyebhyaḥ)
genitive रथ्यस्य (ráthyasya) रथ्ययोः (ráthyayoḥ) रथ्यानाम् (ráthyānām)
locative रथ्ये (ráthye) रथ्ययोः (ráthyayoḥ) रथ्येषु (ráthyeṣu)
  • ¹Vedic
Masculine a-stem declension of रथ्य
singular dual plural
nominative रथ्यः (rathyàḥ) रथ्यौ (rathyaù)
रथ्या¹ (rathyā̀¹)
रथ्याः (rathyā̀ḥ)
रथ्यासः¹ (rathyā̀saḥ¹)
vocative रथ्य (ráthya) रथ्यौ (ráthyau)
रथ्या¹ (ráthyā¹)
रथ्याः (ráthyāḥ)
रथ्यासः¹ (ráthyāsaḥ¹)
accusative रथ्यम् (rathyàm) रथ्यौ (rathyaù)
रथ्या¹ (rathyā̀¹)
रथ्यान् (rathyā̀n)
instrumental रथ्येन (rathyèna) रथ्याभ्याम् (rathyā̀bhyām) रथ्यैः (rathyaìḥ)
रथ्येभिः¹ (rathyèbhiḥ¹)
dative रथ्याय (rathyā̀ya) रथ्याभ्याम् (rathyā̀bhyām) रथ्येभ्यः (rathyèbhyaḥ)
ablative रथ्यात् (rathyā̀t) रथ्याभ्याम् (rathyā̀bhyām) रथ्येभ्यः (rathyèbhyaḥ)
genitive रथ्यस्य (rathyàsya) रथ्ययोः (rathyàyoḥ) रथ्यानाम् (rathyā̀nām)
locative रथ्ये (rathyè) रथ्ययोः (rathyàyoḥ) रथ्येषु (rathyèṣu)
  • ¹Vedic
Feminine ā-stem declension of रथ्या
singular dual plural
nominative रथ्या (rathyā̀) रथ्ये (rathyè) रथ्याः (rathyā̀ḥ)
vocative रथ्ये (ráthye) रथ्ये (ráthye) रथ्याः (ráthyāḥ)
accusative रथ्याम् (rathyā̀m) रथ्ये (rathyè) रथ्याः (rathyā̀ḥ)
instrumental रथ्यया (rathyàyā)
रथ्या¹ (rathyā̀¹)
रथ्याभ्याम् (rathyā̀bhyām) रथ्याभिः (rathyā̀bhiḥ)
dative रथ्यायै (rathyā̀yai) रथ्याभ्याम् (rathyā̀bhyām) रथ्याभ्यः (rathyā̀bhyaḥ)
ablative रथ्यायाः (rathyā̀yāḥ)
रथ्यायै² (rathyā̀yai²)
रथ्याभ्याम् (rathyā̀bhyām) रथ्याभ्यः (rathyā̀bhyaḥ)
genitive रथ्यायाः (rathyā̀yāḥ)
रथ्यायै² (rathyā̀yai²)
रथ्ययोः (rathyàyoḥ) रथ्यानाम् (rathyā̀nām)
locative रथ्यायाम् (rathyā̀yām) रथ्ययोः (rathyàyoḥ) रथ्यासु (rathyā̀su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रथ्य
singular dual plural
nominative रथ्यम् (rathyàm) रथ्ये (rathyè) रथ्यानि (rathyā̀ni)
रथ्या¹ (rathyā̀¹)
vocative रथ्य (ráthya) रथ्ये (ráthye) रथ्यानि (ráthyāni)
रथ्या¹ (ráthyā¹)
accusative रथ्यम् (rathyàm) रथ्ये (rathyè) रथ्यानि (rathyā̀ni)
रथ्या¹ (rathyā̀¹)
instrumental रथ्येन (rathyèna) रथ्याभ्याम् (rathyā̀bhyām) रथ्यैः (rathyaìḥ)
रथ्येभिः¹ (rathyèbhiḥ¹)
dative रथ्याय (rathyā̀ya) रथ्याभ्याम् (rathyā̀bhyām) रथ्येभ्यः (rathyèbhyaḥ)
ablative रथ्यात् (rathyā̀t) रथ्याभ्याम् (rathyā̀bhyām) रथ्येभ्यः (rathyèbhyaḥ)
genitive रथ्यस्य (rathyàsya) रथ्ययोः (rathyàyoḥ) रथ्यानाम् (rathyā̀nām)
locative रथ्ये (rathyè) रथ्ययोः (rathyàyoḥ) रथ्येषु (rathyèṣu)
  • ¹Vedic

Noun

[edit]

रथ्य (ráthya) stemm

  1. chariot-horse

Declension

[edit]
Masculine a-stem declension of रथ्य
singular dual plural
nominative रथ्यः (ráthyaḥ) रथ्यौ (ráthyau)
रथ्या¹ (ráthyā¹)
रथ्याः (ráthyāḥ)
रथ्यासः¹ (ráthyāsaḥ¹)
vocative रथ्य (ráthya) रथ्यौ (ráthyau)
रथ्या¹ (ráthyā¹)
रथ्याः (ráthyāḥ)
रथ्यासः¹ (ráthyāsaḥ¹)
accusative रथ्यम् (ráthyam) रथ्यौ (ráthyau)
रथ्या¹ (ráthyā¹)
रथ्यान् (ráthyān)
instrumental रथ्येन (ráthyena) रथ्याभ्याम् (ráthyābhyām) रथ्यैः (ráthyaiḥ)
रथ्येभिः¹ (ráthyebhiḥ¹)
dative रथ्याय (ráthyāya) रथ्याभ्याम् (ráthyābhyām) रथ्येभ्यः (ráthyebhyaḥ)
ablative रथ्यात् (ráthyāt) रथ्याभ्याम् (ráthyābhyām) रथ्येभ्यः (ráthyebhyaḥ)
genitive रथ्यस्य (ráthyasya) रथ्ययोः (ráthyayoḥ) रथ्यानाम् (ráthyānām)
locative रथ्ये (ráthye) रथ्ययोः (ráthyayoḥ) रथ्येषु (ráthyeṣu)
  • ¹Vedic