Jump to content

रक्षणा

From Wiktionary, the free dictionary
See also: रक्षण

Sanskrit

[edit]

Noun

[edit]

रक्षणा (rakṣaṇā) stemf

Feminine ā-stem declension of रक्षणा
singular dual plural
nominative रक्षणा (rakṣaṇā) रक्षणे (rakṣaṇe) रक्षणाः (rakṣaṇāḥ)
vocative रक्षणे (rakṣaṇe) रक्षणे (rakṣaṇe) रक्षणाः (rakṣaṇāḥ)
accusative रक्षणाम् (rakṣaṇām) रक्षणे (rakṣaṇe) रक्षणाः (rakṣaṇāḥ)
instrumental रक्षणया (rakṣaṇayā)
रक्षणा¹ (rakṣaṇā¹)
रक्षणाभ्याम् (rakṣaṇābhyām) रक्षणाभिः (rakṣaṇābhiḥ)
dative रक्षणायै (rakṣaṇāyai) रक्षणाभ्याम् (rakṣaṇābhyām) रक्षणाभ्यः (rakṣaṇābhyaḥ)
ablative रक्षणायाः (rakṣaṇāyāḥ)
रक्षणायै² (rakṣaṇāyai²)
रक्षणाभ्याम् (rakṣaṇābhyām) रक्षणाभ्यः (rakṣaṇābhyaḥ)
genitive रक्षणायाः (rakṣaṇāyāḥ)
रक्षणायै² (rakṣaṇāyai²)
रक्षणयोः (rakṣaṇayoḥ) रक्षणानाम् (rakṣaṇānām)
locative रक्षणायाम् (rakṣaṇāyām) रक्षणयोः (rakṣaṇayoḥ) रक्षणासु (rakṣaṇāsu)
  • ¹Vedic
  • ²Brāhmaṇas
  1. guarding, protection Ṡak. Pañcar.