Jump to content

युयुत्सु

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Participle

[edit]

युयुत्सु (yuyutsu) desiderative active participle (root युध्)

  1. desiderative participle of युध् (yudh); wanting to fight

Adjective

[edit]

युयुत्सु (yuyutsu) stem

  1. eager for battle, pugnacious
    • c. 400 BCE, Bhagavad Gītā 1.1:
      धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः
      मामका पाण्डवाश्चैव किमकुर्वत सञ्जय॥
      dharmakṣetre kurukṣetre samavetā yuyutsavaḥ.
      māmakā pāṇḍavāścaiva kimakurvata sañjaya.
      Gathered on the holy field of Kurukshetra, eager to fight, what did my sons and the sons of Pandu do, O Sanjaya.

Declension

[edit]
Masculine u-stem declension of युयुत्सु
singular dual plural
nominative युयुत्सुः (yuyutsuḥ) युयुत्सू (yuyutsū) युयुत्सवः (yuyutsavaḥ)
vocative युयुत्सो (yuyutso) युयुत्सू (yuyutsū) युयुत्सवः (yuyutsavaḥ)
accusative युयुत्सुम् (yuyutsum) युयुत्सू (yuyutsū) युयुत्सून् (yuyutsūn)
instrumental युयुत्सुना (yuyutsunā)
युयुत्स्वा¹ (yuyutsvā¹)
युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभिः (yuyutsubhiḥ)
dative युयुत्सवे (yuyutsave) युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभ्यः (yuyutsubhyaḥ)
ablative युयुत्सोः (yuyutsoḥ) युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभ्यः (yuyutsubhyaḥ)
genitive युयुत्सोः (yuyutsoḥ) युयुत्स्वोः (yuyutsvoḥ) युयुत्सूनाम् (yuyutsūnām)
locative युयुत्सौ (yuyutsau) युयुत्स्वोः (yuyutsvoḥ) युयुत्सुषु (yuyutsuṣu)
  • ¹Vedic
Feminine u-stem declension of युयुत्सु
singular dual plural
nominative युयुत्सुः (yuyutsuḥ) युयुत्सू (yuyutsū) युयुत्सवः (yuyutsavaḥ)
vocative युयुत्सो (yuyutso) युयुत्सू (yuyutsū) युयुत्सवः (yuyutsavaḥ)
accusative युयुत्सुम् (yuyutsum) युयुत्सू (yuyutsū) युयुत्सूः (yuyutsūḥ)
instrumental युयुत्स्वा (yuyutsvā) युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभिः (yuyutsubhiḥ)
dative युयुत्सवे (yuyutsave)
युयुत्स्वै¹ (yuyutsvai¹)
युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभ्यः (yuyutsubhyaḥ)
ablative युयुत्सोः (yuyutsoḥ)
युयुत्स्वाः¹ (yuyutsvāḥ¹)
युयुत्स्वै² (yuyutsvai²)
युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभ्यः (yuyutsubhyaḥ)
genitive युयुत्सोः (yuyutsoḥ)
युयुत्स्वाः¹ (yuyutsvāḥ¹)
युयुत्स्वै² (yuyutsvai²)
युयुत्स्वोः (yuyutsvoḥ) युयुत्सूनाम् (yuyutsūnām)
locative युयुत्सौ (yuyutsau)
युयुत्स्वाम्¹ (yuyutsvām¹)
युयुत्स्वोः (yuyutsvoḥ) युयुत्सुषु (yuyutsuṣu)
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of युयुत्सु
singular dual plural
nominative युयुत्सु (yuyutsu) युयुत्सुनी (yuyutsunī) युयुत्सूनि (yuyutsūni)
युयुत्सु¹ (yuyutsu¹)
युयुत्सू¹ (yuyutsū¹)
vocative युयुत्सु (yuyutsu)
युयुत्सो (yuyutso)
युयुत्सुनी (yuyutsunī) युयुत्सूनि (yuyutsūni)
युयुत्सु¹ (yuyutsu¹)
युयुत्सू¹ (yuyutsū¹)
accusative युयुत्सु (yuyutsu) युयुत्सुनी (yuyutsunī) युयुत्सूनि (yuyutsūni)
युयुत्सु¹ (yuyutsu¹)
युयुत्सू¹ (yuyutsū¹)
instrumental युयुत्सुना (yuyutsunā)
युयुत्स्वा¹ (yuyutsvā¹)
युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभिः (yuyutsubhiḥ)
dative युयुत्सुने (yuyutsune)
युयुत्सवे¹ (yuyutsave¹)
युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभ्यः (yuyutsubhyaḥ)
ablative युयुत्सुनः (yuyutsunaḥ)
युयुत्सोः¹ (yuyutsoḥ¹)
युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभ्यः (yuyutsubhyaḥ)
genitive युयुत्सुनः (yuyutsunaḥ)
युयुत्सोः¹ (yuyutsoḥ¹)
युयुत्सुनोः (yuyutsunoḥ) युयुत्सूनाम् (yuyutsūnām)
locative युयुत्सुनि (yuyutsuni)
युयुत्सौ¹ (yuyutsau¹)
युयुत्सुनोः (yuyutsunoḥ) युयुत्सुषु (yuyutsuṣu)
  • ¹Vedic

Noun

[edit]

युयुत्सु (yuyutsu) stemm

  1. a combatant

Proper noun

[edit]

युयुत्सु (yuyutsu) stemm

  1. (Hinduism) Son of Dhritarashtra and one of Gandhari's maids, who fought on the side of the Pandavas in the Kurukshetra war.

Declension

[edit]
Masculine u-stem declension of युयुत्सु
singular dual plural
nominative युयुत्सुः (yuyutsuḥ) युयुत्सू (yuyutsū) युयुत्सवः (yuyutsavaḥ)
vocative युयुत्सो (yuyutso) युयुत्सू (yuyutsū) युयुत्सवः (yuyutsavaḥ)
accusative युयुत्सुम् (yuyutsum) युयुत्सू (yuyutsū) युयुत्सून् (yuyutsūn)
instrumental युयुत्सुना (yuyutsunā)
युयुत्स्वा¹ (yuyutsvā¹)
युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभिः (yuyutsubhiḥ)
dative युयुत्सवे (yuyutsave) युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभ्यः (yuyutsubhyaḥ)
ablative युयुत्सोः (yuyutsoḥ) युयुत्सुभ्याम् (yuyutsubhyām) युयुत्सुभ्यः (yuyutsubhyaḥ)
genitive युयुत्सोः (yuyutsoḥ) युयुत्स्वोः (yuyutsvoḥ) युयुत्सूनाम् (yuyutsūnām)
locative युयुत्सौ (yuyutsau) युयुत्स्वोः (yuyutsvoḥ) युयुत्सुषु (yuyutsuṣu)
  • ¹Vedic

References

[edit]