युज्य
Appearance
Sanskrit
[edit]Pronunciation
[edit]Noun
[edit]युज्य • (yújya) stem, n
- union , alliance , relationship
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | युज्यम् (yújyam) | युज्ये (yújye) | युज्यानि (yújyāni) युज्या¹ (yújyā¹) |
vocative | युज्य (yújya) | युज्ये (yújye) | युज्यानि (yújyāni) युज्या¹ (yújyā¹) |
accusative | युज्यम् (yújyam) | युज्ये (yújye) | युज्यानि (yújyāni) युज्या¹ (yújyā¹) |
instrumental | युज्येन (yújyena) | युज्याभ्याम् (yújyābhyām) | युज्यैः (yújyaiḥ) युज्येभिः¹ (yújyebhiḥ¹) |
dative | युज्याय (yújyāya) | युज्याभ्याम् (yújyābhyām) | युज्येभ्यः (yújyebhyaḥ) |
ablative | युज्यात् (yújyāt) | युज्याभ्याम् (yújyābhyām) | युज्येभ्यः (yújyebhyaḥ) |
genitive | युज्यस्य (yújyasya) | युज्ययोः (yújyayoḥ) | युज्यानाम् (yújyānām) |
locative | युज्ये (yújye) | युज्ययोः (yújyayoḥ) | युज्येषु (yújyeṣu) |
- ¹Vedic