Jump to content

युज्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

युज्य (yújya) stemn

  1. union , alliance , relationship

Declension

[edit]
Neuter a-stem declension of युज्य
singular dual plural
nominative युज्यम् (yújyam) युज्ये (yújye) युज्यानि (yújyāni)
युज्या¹ (yújyā¹)
vocative युज्य (yújya) युज्ये (yújye) युज्यानि (yújyāni)
युज्या¹ (yújyā¹)
accusative युज्यम् (yújyam) युज्ये (yújye) युज्यानि (yújyāni)
युज्या¹ (yújyā¹)
instrumental युज्येन (yújyena) युज्याभ्याम् (yújyābhyām) युज्यैः (yújyaiḥ)
युज्येभिः¹ (yújyebhiḥ¹)
dative युज्याय (yújyāya) युज्याभ्याम् (yújyābhyām) युज्येभ्यः (yújyebhyaḥ)
ablative युज्यात् (yújyāt) युज्याभ्याम् (yújyābhyām) युज्येभ्यः (yújyebhyaḥ)
genitive युज्यस्य (yújyasya) युज्ययोः (yújyayoḥ) युज्यानाम् (yújyānām)
locative युज्ये (yújye) युज्ययोः (yújyayoḥ) युज्येषु (yújyeṣu)
  • ¹Vedic