Jump to content

यादव

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of यदु (yadu)

Pronunciation

[edit]

Adjective

[edit]

यादव (yādava) stem

  1. of or pertaining to Yadu

Noun

[edit]

यादव (yādava) stemm

  1. a descendant of Yadu

Declension

[edit]
Masculine a-stem declension of यादव
singular dual plural
nominative यादवः (yādavaḥ) यादवौ (yādavau)
यादवा¹ (yādavā¹)
यादवाः (yādavāḥ)
यादवासः¹ (yādavāsaḥ¹)
vocative यादव (yādava) यादवौ (yādavau)
यादवा¹ (yādavā¹)
यादवाः (yādavāḥ)
यादवासः¹ (yādavāsaḥ¹)
accusative यादवम् (yādavam) यादवौ (yādavau)
यादवा¹ (yādavā¹)
यादवान् (yādavān)
instrumental यादवेन (yādavena) यादवाभ्याम् (yādavābhyām) यादवैः (yādavaiḥ)
यादवेभिः¹ (yādavebhiḥ¹)
dative यादवाय (yādavāya) यादवाभ्याम् (yādavābhyām) यादवेभ्यः (yādavebhyaḥ)
ablative यादवात् (yādavāt) यादवाभ्याम् (yādavābhyām) यादवेभ्यः (yādavebhyaḥ)
genitive यादवस्य (yādavasya) यादवयोः (yādavayoḥ) यादवानाम् (yādavānām)
locative यादवे (yādave) यादवयोः (yādavayoḥ) यादवेषु (yādaveṣu)
  • ¹Vedic