Jump to content

यात्रिणी

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From यात्रा (yātrā, voyage, journey) +‎ -इणी (-iṇī).

Pronunciation

[edit]

Noun

[edit]

यात्रिणी (yātriṇī) stemf (masculine यात्रिन्)

  1. traveller, one who travels (feminine)

Declension

[edit]
Feminine ī-stem declension of यात्रिणी
singular dual plural
nominative यात्रिणी (yātriṇī) यात्रिण्यौ (yātriṇyau)
यात्रिणी¹ (yātriṇī¹)
यात्रिण्यः (yātriṇyaḥ)
यात्रिणीः¹ (yātriṇīḥ¹)
vocative यात्रिणि (yātriṇi) यात्रिण्यौ (yātriṇyau)
यात्रिणी¹ (yātriṇī¹)
यात्रिण्यः (yātriṇyaḥ)
यात्रिणीः¹ (yātriṇīḥ¹)
accusative यात्रिणीम् (yātriṇīm) यात्रिण्यौ (yātriṇyau)
यात्रिणी¹ (yātriṇī¹)
यात्रिणीः (yātriṇīḥ)
instrumental यात्रिण्या (yātriṇyā) यात्रिणीभ्याम् (yātriṇībhyām) यात्रिणीभिः (yātriṇībhiḥ)
dative यात्रिण्यै (yātriṇyai) यात्रिणीभ्याम् (yātriṇībhyām) यात्रिणीभ्यः (yātriṇībhyaḥ)
ablative यात्रिण्याः (yātriṇyāḥ)
यात्रिण्यै² (yātriṇyai²)
यात्रिणीभ्याम् (yātriṇībhyām) यात्रिणीभ्यः (yātriṇībhyaḥ)
genitive यात्रिण्याः (yātriṇyāḥ)
यात्रिण्यै² (yātriṇyai²)
यात्रिण्योः (yātriṇyoḥ) यात्रिणीनाम् (yātriṇīnām)
locative यात्रिण्याम् (yātriṇyām) यात्रिण्योः (yātriṇyoḥ) यात्रिणीषु (yātriṇīṣu)
  • ¹Vedic
  • ²Brāhmaṇas