Jump to content

यजमान

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Middle participle of यजति (yájati). The Sanskrit root is यज् (yaj).

Pronunciation

[edit]

Participle

[edit]

यजमान (yajamāna) present mediopassive participle (root यज्)

  1. present middle participle of यजति (yájati): worshipping, sacrificing

Declension

[edit]
Masculine a-stem declension of यजमान
singular dual plural
nominative यजमानः (yájamānaḥ) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानाः (yájamānāḥ)
यजमानासः¹ (yájamānāsaḥ¹)
vocative यजमान (yájamāna) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानाः (yájamānāḥ)
यजमानासः¹ (yájamānāsaḥ¹)
accusative यजमानम् (yájamānam) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानान् (yájamānān)
instrumental यजमानेन (yájamānena) यजमानाभ्याम् (yájamānābhyām) यजमानैः (yájamānaiḥ)
यजमानेभिः¹ (yájamānebhiḥ¹)
dative यजमानाय (yájamānāya) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
ablative यजमानात् (yájamānāt) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
genitive यजमानस्य (yájamānasya) यजमानयोः (yájamānayoḥ) यजमानानाम् (yájamānānām)
locative यजमाने (yájamāne) यजमानयोः (yájamānayoḥ) यजमानेषु (yájamāneṣu)
  • ¹Vedic
Feminine ā-stem declension of यजमाना
singular dual plural
nominative यजमाना (yájamānā) यजमाने (yájamāne) यजमानाः (yájamānāḥ)
vocative यजमाने (yájamāne) यजमाने (yájamāne) यजमानाः (yájamānāḥ)
accusative यजमानाम् (yájamānām) यजमाने (yájamāne) यजमानाः (yájamānāḥ)
instrumental यजमानया (yájamānayā)
यजमाना¹ (yájamānā¹)
यजमानाभ्याम् (yájamānābhyām) यजमानाभिः (yájamānābhiḥ)
dative यजमानायै (yájamānāyai) यजमानाभ्याम् (yájamānābhyām) यजमानाभ्यः (yájamānābhyaḥ)
ablative यजमानायाः (yájamānāyāḥ)
यजमानायै² (yájamānāyai²)
यजमानाभ्याम् (yájamānābhyām) यजमानाभ्यः (yájamānābhyaḥ)
genitive यजमानायाः (yájamānāyāḥ)
यजमानायै² (yájamānāyai²)
यजमानयोः (yájamānayoḥ) यजमानानाम् (yájamānānām)
locative यजमानायाम् (yájamānāyām) यजमानयोः (yájamānayoḥ) यजमानासु (yájamānāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of यजमान
singular dual plural
nominative यजमानम् (yájamānam) यजमाने (yájamāne) यजमानानि (yájamānāni)
यजमाना¹ (yájamānā¹)
vocative यजमान (yájamāna) यजमाने (yájamāne) यजमानानि (yájamānāni)
यजमाना¹ (yájamānā¹)
accusative यजमानम् (yájamānam) यजमाने (yájamāne) यजमानानि (yájamānāni)
यजमाना¹ (yájamānā¹)
instrumental यजमानेन (yájamānena) यजमानाभ्याम् (yájamānābhyām) यजमानैः (yájamānaiḥ)
यजमानेभिः¹ (yájamānebhiḥ¹)
dative यजमानाय (yájamānāya) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
ablative यजमानात् (yájamānāt) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
genitive यजमानस्य (yájamānasya) यजमानयोः (yájamānayoḥ) यजमानानाम् (yájamānānām)
locative यजमाने (yájamāne) यजमानयोः (yájamānayoḥ) यजमानेषु (yájamāneṣu)
  • ¹Vedic

Noun

[edit]

यजमान (yájamāna) stemm

  1. one who commissions a sacrifice (ŚBr., etc.)
  2. patron, head of tribe, host (Paṅcat.)

Declension

[edit]
Masculine a-stem declension of यजमान
singular dual plural
nominative यजमानः (yájamānaḥ) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानाः (yájamānāḥ)
यजमानासः¹ (yájamānāsaḥ¹)
vocative यजमान (yájamāna) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानाः (yájamānāḥ)
यजमानासः¹ (yájamānāsaḥ¹)
accusative यजमानम् (yájamānam) यजमानौ (yájamānau)
यजमाना¹ (yájamānā¹)
यजमानान् (yájamānān)
instrumental यजमानेन (yájamānena) यजमानाभ्याम् (yájamānābhyām) यजमानैः (yájamānaiḥ)
यजमानेभिः¹ (yájamānebhiḥ¹)
dative यजमानाय (yájamānāya) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
ablative यजमानात् (yájamānāt) यजमानाभ्याम् (yájamānābhyām) यजमानेभ्यः (yájamānebhyaḥ)
genitive यजमानस्य (yájamānasya) यजमानयोः (yájamānayoḥ) यजमानानाम् (yájamānānām)
locative यजमाने (yájamāne) यजमानयोः (yájamānayoḥ) यजमानेषु (yájamāneṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]