Jump to content

यजन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root यज् (yaj).

Pronunciation

[edit]

Noun

[edit]

यजन (yajana) stemn

  1. the act of sacrificing or worshipping
  2. a place of sacrifice

Declension

[edit]
Neuter a-stem declension of यजन
singular dual plural
nominative यजनम् (yajanam) यजने (yajane) यजनानि (yajanāni)
यजना¹ (yajanā¹)
accusative यजनम् (yajanam) यजने (yajane) यजनानि (yajanāni)
यजना¹ (yajanā¹)
instrumental यजनेन (yajanena) यजनाभ्याम् (yajanābhyām) यजनैः (yajanaiḥ)
यजनेभिः¹ (yajanebhiḥ¹)
dative यजनाय (yajanāya) यजनाभ्याम् (yajanābhyām) यजनेभ्यः (yajanebhyaḥ)
ablative यजनात् (yajanāt) यजनाभ्याम् (yajanābhyām) यजनेभ्यः (yajanebhyaḥ)
genitive यजनस्य (yajanasya) यजनयोः (yajanayoḥ) यजनानाम् (yajanānām)
locative यजने (yajane) यजनयोः (yajanayoḥ) यजनेषु (yajaneṣu)
vocative यजन (yajana) यजने (yajane) यजनानि (yajanāni)
यजना¹ (yajanā¹)
  • ¹Vedic

References

[edit]