Jump to content

म्रक्षण

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

म्रक्ष (mrakṣa) +‎ -न (-na).

Pronunciation

[edit]

Noun

[edit]

म्रक्षण (mrakṣaṇa) stemn

  1. rubbing in, anointing
  2. ointment, oil

Declension

[edit]
Neuter a-stem declension of म्रक्षण
singular dual plural
nominative म्रक्षणम् (mrakṣaṇam) म्रक्षणे (mrakṣaṇe) म्रक्षणानि (mrakṣaṇāni)
म्रक्षणा¹ (mrakṣaṇā¹)
vocative म्रक्षण (mrakṣaṇa) म्रक्षणे (mrakṣaṇe) म्रक्षणानि (mrakṣaṇāni)
म्रक्षणा¹ (mrakṣaṇā¹)
accusative म्रक्षणम् (mrakṣaṇam) म्रक्षणे (mrakṣaṇe) म्रक्षणानि (mrakṣaṇāni)
म्रक्षणा¹ (mrakṣaṇā¹)
instrumental म्रक्षणेन (mrakṣaṇena) म्रक्षणाभ्याम् (mrakṣaṇābhyām) म्रक्षणैः (mrakṣaṇaiḥ)
म्रक्षणेभिः¹ (mrakṣaṇebhiḥ¹)
dative म्रक्षणाय (mrakṣaṇāya) म्रक्षणाभ्याम् (mrakṣaṇābhyām) म्रक्षणेभ्यः (mrakṣaṇebhyaḥ)
ablative म्रक्षणात् (mrakṣaṇāt) म्रक्षणाभ्याम् (mrakṣaṇābhyām) म्रक्षणेभ्यः (mrakṣaṇebhyaḥ)
genitive म्रक्षणस्य (mrakṣaṇasya) म्रक्षणयोः (mrakṣaṇayoḥ) म्रक्षणानाम् (mrakṣaṇānām)
locative म्रक्षणे (mrakṣaṇe) म्रक्षणयोः (mrakṣaṇayoḥ) म्रक्षणेषु (mrakṣaṇeṣu)
  • ¹Vedic

References

[edit]