Jump to content

मूत्रमार्ग

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit मूत्रमार्ग (mūtramārga).

Pronunciation

[edit]
  • (Delhi) IPA(key): /muːt̪.ɾə.mɑːɾɡ/, [muːt̪.ɾɐ.mäːɾɡ]

Noun

[edit]

मूत्रमार्ग (mūtramārgm (Urdu spelling موترمارگ)

  1. (anatomy) urethra

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

मूत्र (mūtra, urine) +‎ मार्ग (mārga, road, path).

Pronunciation

[edit]

Noun

[edit]

मूत्रमार्ग (mūtramārga) stemm

  1. the urethra

Declension

[edit]
Masculine a-stem declension of मूत्रमार्ग
singular dual plural
nominative मूत्रमार्गः (mūtramārgaḥ) मूत्रमार्गौ (mūtramārgau)
मूत्रमार्गा¹ (mūtramārgā¹)
मूत्रमार्गाः (mūtramārgāḥ)
मूत्रमार्गासः¹ (mūtramārgāsaḥ¹)
vocative मूत्रमार्ग (mūtramārga) मूत्रमार्गौ (mūtramārgau)
मूत्रमार्गा¹ (mūtramārgā¹)
मूत्रमार्गाः (mūtramārgāḥ)
मूत्रमार्गासः¹ (mūtramārgāsaḥ¹)
accusative मूत्रमार्गम् (mūtramārgam) मूत्रमार्गौ (mūtramārgau)
मूत्रमार्गा¹ (mūtramārgā¹)
मूत्रमार्गान् (mūtramārgān)
instrumental मूत्रमार्गेण (mūtramārgeṇa) मूत्रमार्गाभ्याम् (mūtramārgābhyām) मूत्रमार्गैः (mūtramārgaiḥ)
मूत्रमार्गेभिः¹ (mūtramārgebhiḥ¹)
dative मूत्रमार्गाय (mūtramārgāya) मूत्रमार्गाभ्याम् (mūtramārgābhyām) मूत्रमार्गेभ्यः (mūtramārgebhyaḥ)
ablative मूत्रमार्गात् (mūtramārgāt) मूत्रमार्गाभ्याम् (mūtramārgābhyām) मूत्रमार्गेभ्यः (mūtramārgebhyaḥ)
genitive मूत्रमार्गस्य (mūtramārgasya) मूत्रमार्गयोः (mūtramārgayoḥ) मूत्रमार्गाणाम् (mūtramārgāṇām)
locative मूत्रमार्गे (mūtramārge) मूत्रमार्गयोः (mūtramārgayoḥ) मूत्रमार्गेषु (mūtramārgeṣu)
  • ¹Vedic

References

[edit]