मिथ्यापूर्ण
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- মিথ্যাপূৰ্ণ (Assamese script)
- ᬫᬶᬣ᭄ᬬᬵᬧᬹᬃᬡ (Balinese script)
- মিথ্যাপূর্ণ (Bengali script)
- 𑰦𑰰𑰞𑰿𑰧𑰯𑰢𑰳𑰨𑰿𑰜 (Bhaiksuki script)
- 𑀫𑀺𑀣𑁆𑀬𑀸𑀧𑀽𑀭𑁆𑀡 (Brahmi script)
- မိထျာပူရ်္ဏ (Burmese script)
- મિથ્યાપૂર્ણ (Gujarati script)
- ਮਿਥ੍ਯਾਪੂਰ੍ਣ (Gurmukhi script)
- 𑌮𑌿𑌥𑍍𑌯𑌾𑌪𑍂𑌰𑍍𑌣 (Grantha script)
- ꦩꦶꦡꦾꦴꦥꦹꦂꦟ (Javanese script)
- 𑂧𑂱𑂟𑂹𑂨𑂰𑂣𑂴𑂩𑂹𑂝 (Kaithi script)
- ಮಿಥ್ಯಾಪೂರ್ಣ (Kannada script)
- មិថ្យាបូណ៌ (Khmer script)
- ມິຖ຺ຍາປູຣ຺ຓ (Lao script)
- മിഥ്യാപൂര്ണ (Malayalam script)
- ᠮᡳᡨᠶᠠ᠊ᠠᢒᡠᡠᡵᢏᠠ (Manchu script)
- 𑘦𑘱𑘞𑘿𑘧𑘰𑘢𑘴𑘨𑘿𑘜 (Modi script)
- ᠮᠢᠲᠶ᠋ᠠᢗᢒᠤᠤᠷᢏᠠ᠋ (Mongolian script)
- 𑧆𑧒𑦾𑧠𑧇𑧑𑧂𑧕𑧈𑧠𑦼 (Nandinagari script)
- 𑐩𑐶𑐠𑑂𑐫𑐵𑐥𑐹𑐬𑑂𑐞 (Newa script)
- ମିଥ୍ଯାପୂର୍ଣ (Odia script)
- ꢪꢶꢢ꣄ꢫꢵꢦꢹꢬ꣄ꢠ (Saurashtra script)
- 𑆩𑆴𑆡𑇀𑆪𑆳𑆥𑆷𑆫𑇀𑆟 (Sharada script)
- 𑖦𑖰𑖞𑖿𑖧𑖯𑖢𑖳𑖨𑖿𑖜 (Siddham script)
- මිථ්යාපූර්ණ (Sinhalese script)
- 𑩴𑩑𑩬 𑪙𑩻𑩛𑩰𑩒𑩛𑩼 𑪙𑩪 (Soyombo script)
- 𑚢𑚮𑚚𑚶𑚣𑚭𑚞𑚱𑚤𑚶𑚘 (Takri script)
- மித்²யாபூர்ண (Tamil script)
- మిథ్యాపూర్ణ (Telugu script)
- มิถฺยาปูรฺณ (Thai script)
- མི་ཐྱཱ་པཱུ་རྞ (Tibetan script)
- 𑒧𑒱𑒟𑓂𑒨𑒰𑒣𑒴𑒩𑓂𑒝 (Tirhuta script)
- 𑨢𑨁𑨚𑩇𑨪𑨊𑨞𑨃𑨊𑨫𑩇𑨘 (Zanabazar Square script)
Etymology
[edit]Compound of मिथ्या (mithyā, “illusion”) + पूर्ण (purṇá, “full”)
Pronunciation
[edit]Adjective
[edit]मिथ्यापूर्ण • (mithyāpurṇá) stem
- full with illusion
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | मिथ्यापुर्णः (mithyāpurṇáḥ) | मिथ्यापुर्णौ (mithyāpurṇaú) मिथ्यापुर्णा¹ (mithyāpurṇā́¹) |
मिथ्यापुर्णाः (mithyāpurṇā́ḥ) मिथ्यापुर्णासः¹ (mithyāpurṇā́saḥ¹) |
vocative | मिथ्यापुर्ण (míthyāpurṇa) | मिथ्यापुर्णौ (míthyāpurṇau) मिथ्यापुर्णा¹ (míthyāpurṇā¹) |
मिथ्यापुर्णाः (míthyāpurṇāḥ) मिथ्यापुर्णासः¹ (míthyāpurṇāsaḥ¹) |
accusative | मिथ्यापुर्णम् (mithyāpurṇám) | मिथ्यापुर्णौ (mithyāpurṇaú) मिथ्यापुर्णा¹ (mithyāpurṇā́¹) |
मिथ्यापुर्णान् (mithyāpurṇā́n) |
instrumental | मिथ्यापुर्णेन (mithyāpurṇéna) | मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) | मिथ्यापुर्णैः (mithyāpurṇaíḥ) मिथ्यापुर्णेभिः¹ (mithyāpurṇébhiḥ¹) |
dative | मिथ्यापुर्णाय (mithyāpurṇā́ya) | मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) | मिथ्यापुर्णेभ्यः (mithyāpurṇébhyaḥ) |
ablative | मिथ्यापुर्णात् (mithyāpurṇā́t) | मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) | मिथ्यापुर्णेभ्यः (mithyāpurṇébhyaḥ) |
genitive | मिथ्यापुर्णस्य (mithyāpurṇásya) | मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) | मिथ्यापुर्णानाम् (mithyāpurṇā́nām) |
locative | मिथ्यापुर्णे (mithyāpurṇé) | मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) | मिथ्यापुर्णेषु (mithyāpurṇéṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | मिथ्यापुर्णा (mithyāpurṇā́) | मिथ्यापुर्णे (mithyāpurṇé) | मिथ्यापुर्णाः (mithyāpurṇā́ḥ) |
vocative | मिथ्यापुर्णे (míthyāpurṇe) | मिथ्यापुर्णे (míthyāpurṇe) | मिथ्यापुर्णाः (míthyāpurṇāḥ) |
accusative | मिथ्यापुर्णाम् (mithyāpurṇā́m) | मिथ्यापुर्णे (mithyāpurṇé) | मिथ्यापुर्णाः (mithyāpurṇā́ḥ) |
instrumental | मिथ्यापुर्णया (mithyāpurṇáyā) मिथ्यापुर्णा¹ (mithyāpurṇā́¹) |
मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) | मिथ्यापुर्णाभिः (mithyāpurṇā́bhiḥ) |
dative | मिथ्यापुर्णायै (mithyāpurṇā́yai) | मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) | मिथ्यापुर्णाभ्यः (mithyāpurṇā́bhyaḥ) |
ablative | मिथ्यापुर्णायाः (mithyāpurṇā́yāḥ) मिथ्यापुर्णायै² (mithyāpurṇā́yai²) |
मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) | मिथ्यापुर्णाभ्यः (mithyāpurṇā́bhyaḥ) |
genitive | मिथ्यापुर्णायाः (mithyāpurṇā́yāḥ) मिथ्यापुर्णायै² (mithyāpurṇā́yai²) |
मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) | मिथ्यापुर्णानाम् (mithyāpurṇā́nām) |
locative | मिथ्यापुर्णायाम् (mithyāpurṇā́yām) | मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) | मिथ्यापुर्णासु (mithyāpurṇā́su) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | मिथ्यापुर्णम् (mithyāpurṇám) | मिथ्यापुर्णे (mithyāpurṇé) | मिथ्यापुर्णानि (mithyāpurṇā́ni) मिथ्यापुर्णा¹ (mithyāpurṇā́¹) |
vocative | मिथ्यापुर्ण (míthyāpurṇa) | मिथ्यापुर्णे (míthyāpurṇe) | मिथ्यापुर्णानि (míthyāpurṇāni) मिथ्यापुर्णा¹ (míthyāpurṇā¹) |
accusative | मिथ्यापुर्णम् (mithyāpurṇám) | मिथ्यापुर्णे (mithyāpurṇé) | मिथ्यापुर्णानि (mithyāpurṇā́ni) मिथ्यापुर्णा¹ (mithyāpurṇā́¹) |
instrumental | मिथ्यापुर्णेन (mithyāpurṇéna) | मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) | मिथ्यापुर्णैः (mithyāpurṇaíḥ) मिथ्यापुर्णेभिः¹ (mithyāpurṇébhiḥ¹) |
dative | मिथ्यापुर्णाय (mithyāpurṇā́ya) | मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) | मिथ्यापुर्णेभ्यः (mithyāpurṇébhyaḥ) |
ablative | मिथ्यापुर्णात् (mithyāpurṇā́t) | मिथ्यापुर्णाभ्याम् (mithyāpurṇā́bhyām) | मिथ्यापुर्णेभ्यः (mithyāpurṇébhyaḥ) |
genitive | मिथ्यापुर्णस्य (mithyāpurṇásya) | मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) | मिथ्यापुर्णानाम् (mithyāpurṇā́nām) |
locative | मिथ्यापुर्णे (mithyāpurṇé) | मिथ्यापुर्णयोः (mithyāpurṇáyoḥ) | मिथ्यापुर्णेषु (mithyāpurṇéṣu) |
- ¹Vedic