Jump to content

मायूरक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मायूर (māyūra) +‎ -क (-ka).

Pronunciation

[edit]

Noun

[edit]

मायूरक (māyūraka) stemm

  1. a peacock-catcher or an artisan in peacock-feathers
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 2.83.12–15:
      मणिकाराश् च ये केचित् कुम्भकाराश् च शोभनाः ।
      सूत्रकर्मकृतश् चैव ये च शस्त्रोपजीविनः ॥
      मायूरकाः क्राकचिका रोचकाः वेधकास् तथा ।
      दन्तकाराः सुधाकारास् तथा गन्धोपजीविनः ॥
      सुवर्णकाराः प्रख्यातास् तथा कम्बलधावकाः ।
      स्नापकोष्णोदका वैद्या धूपकाः शौण्डिकास् तथा ॥
      रजकास् तुन्नवायाश् च ग्रामघोषमहत्तराः ।
      शैलूषाश् च सह स्त्रीभिर् ययुः कैवर्तकास् तथा ॥
      maṇikārāś ca ye kecit kumbhakārāś ca śobhanāḥ.
      sūtrakarmakṛtaś caiva ye ca śastropajīvinaḥ.
      māyūrakāḥ krākacikā rocakāḥ vedhakās tathā.
      dantakārāḥ sudhākārās tathā gandhopajīvinaḥ.
      suvarṇakārāḥ prakhyātās tathā kambaladhāvakāḥ.
      snāpakoṣṇodakā vaidyā dhūpakāḥ śauṇḍikās tathā.
      rajakās tunnavāyāś ca grāmaghoṣamahattarāḥ.
      śailūṣāś ca saha strībhir yayuḥ kaivartakās tathā.
      All those who were jewellers, potters, carpenters, armourers, makers of articles with peacock-feathers, perforators of shells and ornaments, ivorysmiths, plasterers, perfumers, goldsmiths, woollen-washers, hot-water bathers, physicians, incense-makers, liquor-vendors, washermen, tailors, village headmen, actors, fishermen, along with women, all went [following Bharata].

Declension

[edit]
Masculine a-stem declension of मायूरक
singular dual plural
nominative मायूरकः (māyūrakaḥ) मायूरकौ (māyūrakau)
मायूरका¹ (māyūrakā¹)
मायूरकाः (māyūrakāḥ)
मायूरकासः¹ (māyūrakāsaḥ¹)
vocative मायूरक (māyūraka) मायूरकौ (māyūrakau)
मायूरका¹ (māyūrakā¹)
मायूरकाः (māyūrakāḥ)
मायूरकासः¹ (māyūrakāsaḥ¹)
accusative मायूरकम् (māyūrakam) मायूरकौ (māyūrakau)
मायूरका¹ (māyūrakā¹)
मायूरकान् (māyūrakān)
instrumental मायूरकेण (māyūrakeṇa) मायूरकाभ्याम् (māyūrakābhyām) मायूरकैः (māyūrakaiḥ)
मायूरकेभिः¹ (māyūrakebhiḥ¹)
dative मायूरकाय (māyūrakāya) मायूरकाभ्याम् (māyūrakābhyām) मायूरकेभ्यः (māyūrakebhyaḥ)
ablative मायूरकात् (māyūrakāt) मायूरकाभ्याम् (māyūrakābhyām) मायूरकेभ्यः (māyūrakebhyaḥ)
genitive मायूरकस्य (māyūrakasya) मायूरकयोः (māyūrakayoḥ) मायूरकाणाम् (māyūrakāṇām)
locative मायूरके (māyūrake) मायूरकयोः (māyūrakayoḥ) मायूरकेषु (māyūrakeṣu)
  • ¹Vedic

Further reading

[edit]