Jump to content

माथुर

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit माथुर (māthura).

Pronunciation

[edit]
  • (Delhi) IPA(key): /mɑː.t̪ʰʊɾ/, [mäː.t̪ʰʊɾ]
  • Hyphenation: चौ‧बे

Proper noun

[edit]

माथुर (māthurm

  1. a surname, Mathur

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Vṛddhi derivative of मथुरा (mathurā).

Pronunciation

[edit]

Adjective

[edit]

माथुर (māthura) stem

  1. relating to, belonging to, coming from, or dwelling in Mathura

Declension

[edit]
Masculine a-stem declension of माथुर
singular dual plural
nominative माथुरः (māthuraḥ) माथुरौ (māthurau)
माथुरा¹ (māthurā¹)
माथुराः (māthurāḥ)
माथुरासः¹ (māthurāsaḥ¹)
vocative माथुर (māthura) माथुरौ (māthurau)
माथुरा¹ (māthurā¹)
माथुराः (māthurāḥ)
माथुरासः¹ (māthurāsaḥ¹)
accusative माथुरम् (māthuram) माथुरौ (māthurau)
माथुरा¹ (māthurā¹)
माथुरान् (māthurān)
instrumental माथुरेण (māthureṇa) माथुराभ्याम् (māthurābhyām) माथुरैः (māthuraiḥ)
माथुरेभिः¹ (māthurebhiḥ¹)
dative माथुराय (māthurāya) माथुराभ्याम् (māthurābhyām) माथुरेभ्यः (māthurebhyaḥ)
ablative माथुरात् (māthurāt) माथुराभ्याम् (māthurābhyām) माथुरेभ्यः (māthurebhyaḥ)
genitive माथुरस्य (māthurasya) माथुरयोः (māthurayoḥ) माथुराणाम् (māthurāṇām)
locative माथुरे (māthure) माथुरयोः (māthurayoḥ) माथुरेषु (māthureṣu)
  • ¹Vedic
Feminine ī-stem declension of माथुरी
singular dual plural
nominative माथुरी (māthurī) माथुर्यौ (māthuryau)
माथुरी¹ (māthurī¹)
माथुर्यः (māthuryaḥ)
माथुरीः¹ (māthurīḥ¹)
vocative माथुरि (māthuri) माथुर्यौ (māthuryau)
माथुरी¹ (māthurī¹)
माथुर्यः (māthuryaḥ)
माथुरीः¹ (māthurīḥ¹)
accusative माथुरीम् (māthurīm) माथुर्यौ (māthuryau)
माथुरी¹ (māthurī¹)
माथुरीः (māthurīḥ)
instrumental माथुर्या (māthuryā) माथुरीभ्याम् (māthurībhyām) माथुरीभिः (māthurībhiḥ)
dative माथुर्यै (māthuryai) माथुरीभ्याम् (māthurībhyām) माथुरीभ्यः (māthurībhyaḥ)
ablative माथुर्याः (māthuryāḥ)
माथुर्यै² (māthuryai²)
माथुरीभ्याम् (māthurībhyām) माथुरीभ्यः (māthurībhyaḥ)
genitive माथुर्याः (māthuryāḥ)
माथुर्यै² (māthuryai²)
माथुर्योः (māthuryoḥ) माथुरीणाम् (māthurīṇām)
locative माथुर्याम् (māthuryām) माथुर्योः (māthuryoḥ) माथुरीषु (māthurīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माथुर
singular dual plural
nominative माथुरम् (māthuram) माथुरे (māthure) माथुराणि (māthurāṇi)
माथुरा¹ (māthurā¹)
vocative माथुर (māthura) माथुरे (māthure) माथुराणि (māthurāṇi)
माथुरा¹ (māthurā¹)
accusative माथुरम् (māthuram) माथुरे (māthure) माथुराणि (māthurāṇi)
माथुरा¹ (māthurā¹)
instrumental माथुरेण (māthureṇa) माथुराभ्याम् (māthurābhyām) माथुरैः (māthuraiḥ)
माथुरेभिः¹ (māthurebhiḥ¹)
dative माथुराय (māthurāya) माथुराभ्याम् (māthurābhyām) माथुरेभ्यः (māthurebhyaḥ)
ablative माथुरात् (māthurāt) माथुराभ्याम् (māthurābhyām) माथुरेभ्यः (māthurebhyaḥ)
genitive माथुरस्य (māthurasya) माथुरयोः (māthurayoḥ) माथुराणाम् (māthurāṇām)
locative माथुरे (māthure) माथुरयोः (māthurayoḥ) माथुरेषु (māthureṣu)
  • ¹Vedic

References

[edit]