Jump to content

माण्डलिक

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /mɑːɳ.ɖə.lɪk/, [mä̃ːɳ.ɖɐ.lɪk]

Adjective

[edit]

माण्डलिक (māṇḍalik) (indeclinable)

  1. Alternative spelling of मांडलिक (māṇḍalik)

Noun

[edit]

माण्डलिक (māṇḍalikm

  1. Alternative spelling of मांडलिक (māṇḍalik, governor of a province)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मण्डल (maṇḍala) +‎ -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

माण्डलिक (māṇḍalika) stem

  1. relating to a province
  2. ruling a province

Declension

[edit]
Masculine a-stem declension of माण्डलिक
singular dual plural
nominative माण्डलिकः (māṇḍalikaḥ) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकाः (māṇḍalikāḥ)
माण्डलिकासः¹ (māṇḍalikāsaḥ¹)
vocative माण्डलिक (māṇḍalika) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकाः (māṇḍalikāḥ)
माण्डलिकासः¹ (māṇḍalikāsaḥ¹)
accusative माण्डलिकम् (māṇḍalikam) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकान् (māṇḍalikān)
instrumental माण्डलिकेन (māṇḍalikena) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकैः (māṇḍalikaiḥ)
माण्डलिकेभिः¹ (māṇḍalikebhiḥ¹)
dative माण्डलिकाय (māṇḍalikāya) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
ablative माण्डलिकात् (māṇḍalikāt) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
genitive माण्डलिकस्य (māṇḍalikasya) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकानाम् (māṇḍalikānām)
locative माण्डलिके (māṇḍalike) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकेषु (māṇḍalikeṣu)
  • ¹Vedic
Feminine ī-stem declension of माण्डलिकी
singular dual plural
nominative माण्डलिकी (māṇḍalikī) माण्डलिक्यौ (māṇḍalikyau)
माण्डलिकी¹ (māṇḍalikī¹)
माण्डलिक्यः (māṇḍalikyaḥ)
माण्डलिकीः¹ (māṇḍalikīḥ¹)
vocative माण्डलिकि (māṇḍaliki) माण्डलिक्यौ (māṇḍalikyau)
माण्डलिकी¹ (māṇḍalikī¹)
माण्डलिक्यः (māṇḍalikyaḥ)
माण्डलिकीः¹ (māṇḍalikīḥ¹)
accusative माण्डलिकीम् (māṇḍalikīm) माण्डलिक्यौ (māṇḍalikyau)
माण्डलिकी¹ (māṇḍalikī¹)
माण्डलिकीः (māṇḍalikīḥ)
instrumental माण्डलिक्या (māṇḍalikyā) माण्डलिकीभ्याम् (māṇḍalikībhyām) माण्डलिकीभिः (māṇḍalikībhiḥ)
dative माण्डलिक्यै (māṇḍalikyai) माण्डलिकीभ्याम् (māṇḍalikībhyām) माण्डलिकीभ्यः (māṇḍalikībhyaḥ)
ablative माण्डलिक्याः (māṇḍalikyāḥ)
माण्डलिक्यै² (māṇḍalikyai²)
माण्डलिकीभ्याम् (māṇḍalikībhyām) माण्डलिकीभ्यः (māṇḍalikībhyaḥ)
genitive माण्डलिक्याः (māṇḍalikyāḥ)
माण्डलिक्यै² (māṇḍalikyai²)
माण्डलिक्योः (māṇḍalikyoḥ) माण्डलिकीनाम् (māṇḍalikīnām)
locative माण्डलिक्याम् (māṇḍalikyām) माण्डलिक्योः (māṇḍalikyoḥ) माण्डलिकीषु (māṇḍalikīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of माण्डलिक
singular dual plural
nominative माण्डलिकम् (māṇḍalikam) माण्डलिके (māṇḍalike) माण्डलिकानि (māṇḍalikāni)
माण्डलिका¹ (māṇḍalikā¹)
vocative माण्डलिक (māṇḍalika) माण्डलिके (māṇḍalike) माण्डलिकानि (māṇḍalikāni)
माण्डलिका¹ (māṇḍalikā¹)
accusative माण्डलिकम् (māṇḍalikam) माण्डलिके (māṇḍalike) माण्डलिकानि (māṇḍalikāni)
माण्डलिका¹ (māṇḍalikā¹)
instrumental माण्डलिकेन (māṇḍalikena) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकैः (māṇḍalikaiḥ)
माण्डलिकेभिः¹ (māṇḍalikebhiḥ¹)
dative माण्डलिकाय (māṇḍalikāya) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
ablative माण्डलिकात् (māṇḍalikāt) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
genitive माण्डलिकस्य (māṇḍalikasya) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकानाम् (māṇḍalikānām)
locative माण्डलिके (māṇḍalike) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकेषु (māṇḍalikeṣu)
  • ¹Vedic

Noun

[edit]

माण्डलिक (māṇḍalika) stemm

  1. governor of a province

Declension

[edit]
Masculine a-stem declension of माण्डलिक
singular dual plural
nominative माण्डलिकः (māṇḍalikaḥ) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकाः (māṇḍalikāḥ)
माण्डलिकासः¹ (māṇḍalikāsaḥ¹)
vocative माण्डलिक (māṇḍalika) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकाः (māṇḍalikāḥ)
माण्डलिकासः¹ (māṇḍalikāsaḥ¹)
accusative माण्डलिकम् (māṇḍalikam) माण्डलिकौ (māṇḍalikau)
माण्डलिका¹ (māṇḍalikā¹)
माण्डलिकान् (māṇḍalikān)
instrumental माण्डलिकेन (māṇḍalikena) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकैः (māṇḍalikaiḥ)
माण्डलिकेभिः¹ (māṇḍalikebhiḥ¹)
dative माण्डलिकाय (māṇḍalikāya) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
ablative माण्डलिकात् (māṇḍalikāt) माण्डलिकाभ्याम् (māṇḍalikābhyām) माण्डलिकेभ्यः (māṇḍalikebhyaḥ)
genitive माण्डलिकस्य (māṇḍalikasya) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकानाम् (māṇḍalikānām)
locative माण्डलिके (māṇḍalike) माण्डलिकयोः (māṇḍalikayoḥ) माण्डलिकेषु (māṇḍalikeṣu)
  • ¹Vedic

Descendants

[edit]
  • Hindi: मांडलिक (māṇḍlik) (learned)
  • Indonesian: mandalika (learned)

References

[edit]