Jump to content

मल्लिका

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Compound of मल्लि (malli) +‎ -का (-kā).

Pronunciation

[edit]

Noun

[edit]

मल्लिका (mallikā) stemf

  1. A kind of jasmine
  2. A kind of goose with brown legs and bill
  3. The month Māgha
  4. A shuttle
  5. of a musical instrument

Declension

[edit]
Feminine ā-stem declension of मल्लिका
singular dual plural
nominative मल्लिका (mallikā) मल्लिके (mallike) मल्लिकाः (mallikāḥ)
vocative मल्लिके (mallike) मल्लिके (mallike) मल्लिकाः (mallikāḥ)
accusative मल्लिकाम् (mallikām) मल्लिके (mallike) मल्लिकाः (mallikāḥ)
instrumental मल्लिकया (mallikayā)
मल्लिका¹ (mallikā¹)
मल्लिकाभ्याम् (mallikābhyām) मल्लिकाभिः (mallikābhiḥ)
dative मल्लिकायै (mallikāyai) मल्लिकाभ्याम् (mallikābhyām) मल्लिकाभ्यः (mallikābhyaḥ)
ablative मल्लिकायाः (mallikāyāḥ)
मल्लिकायै² (mallikāyai²)
मल्लिकाभ्याम् (mallikābhyām) मल्लिकाभ्यः (mallikābhyaḥ)
genitive मल्लिकायाः (mallikāyāḥ)
मल्लिकायै² (mallikāyai²)
मल्लिकयोः (mallikayoḥ) मल्लिकानाम् (mallikānām)
locative मल्लिकायाम् (mallikāyām) मल्लिकयोः (mallikayoḥ) मल्लिकासु (mallikāsu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]