मलीयस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *mélh₂-yōs ~ *ml̥h₂-is-és, from *melh₂- (black). Related to मल (mála).

Pronunciation

[edit]

Adjective

[edit]

मलीयस् (malīyas) stem

  1. excessively dirty, filthy
  2. very sinful, wicked

Declension

[edit]
Masculine as-stem declension of मलीयस् (malīyas)
Singular Dual Plural
Nominative मलीयान्
malīyān
मलीयांसौ / मलीयांसा¹
malīyāṃsau / malīyāṃsā¹
मलीयांसः
malīyāṃsaḥ
Vocative मलीयन् / मलीयः²
malīyan / malīyaḥ²
मलीयांसौ / मलीयांसा¹
malīyāṃsau / malīyāṃsā¹
मलीयांसः
malīyāṃsaḥ
Accusative मलीयांसम्
malīyāṃsam
मलीयांसौ / मलीयांसा¹
malīyāṃsau / malīyāṃsā¹
मलीयसः
malīyasaḥ
Instrumental मलीयसा
malīyasā
मलीयोभ्याम्
malīyobhyām
मलीयोभिः
malīyobhiḥ
Dative मलीयसे
malīyase
मलीयोभ्याम्
malīyobhyām
मलीयोभ्यः
malīyobhyaḥ
Ablative मलीयसः
malīyasaḥ
मलीयोभ्याम्
malīyobhyām
मलीयोभ्यः
malīyobhyaḥ
Genitive मलीयसः
malīyasaḥ
मलीयसोः
malīyasoḥ
मलीयसाम्
malīyasām
Locative मलीयसि
malīyasi
मलीयसोः
malīyasoḥ
मलीयःसु
malīyaḥsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of मलीयसी (malīyasī)
Singular Dual Plural
Nominative मलीयसी
malīyasī
मलीयस्यौ / मलीयसी¹
malīyasyau / malīyasī¹
मलीयस्यः / मलीयसीः¹
malīyasyaḥ / malīyasīḥ¹
Vocative मलीयसि
malīyasi
मलीयस्यौ / मलीयसी¹
malīyasyau / malīyasī¹
मलीयस्यः / मलीयसीः¹
malīyasyaḥ / malīyasīḥ¹
Accusative मलीयसीम्
malīyasīm
मलीयस्यौ / मलीयसी¹
malīyasyau / malīyasī¹
मलीयसीः
malīyasīḥ
Instrumental मलीयस्या
malīyasyā
मलीयसीभ्याम्
malīyasībhyām
मलीयसीभिः
malīyasībhiḥ
Dative मलीयस्यै
malīyasyai
मलीयसीभ्याम्
malīyasībhyām
मलीयसीभ्यः
malīyasībhyaḥ
Ablative मलीयस्याः / मलीयस्यै²
malīyasyāḥ / malīyasyai²
मलीयसीभ्याम्
malīyasībhyām
मलीयसीभ्यः
malīyasībhyaḥ
Genitive मलीयस्याः / मलीयस्यै²
malīyasyāḥ / malīyasyai²
मलीयस्योः
malīyasyoḥ
मलीयसीनाम्
malīyasīnām
Locative मलीयस्याम्
malīyasyām
मलीयस्योः
malīyasyoḥ
मलीयसीषु
malīyasīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of मलीयस् (malīyas)
Singular Dual Plural
Nominative मलीयः
malīyaḥ
मलीयसी
malīyasī
मलीयांसि
malīyāṃsi
Vocative मलीयः
malīyaḥ
मलीयसी
malīyasī
मलीयांसि
malīyāṃsi
Accusative मलीयः
malīyaḥ
मलीयसी
malīyasī
मलीयांसि
malīyāṃsi
Instrumental मलीयसा
malīyasā
मलीयोभ्याम्
malīyobhyām
मलीयोभिः
malīyobhiḥ
Dative मलीयसे
malīyase
मलीयोभ्याम्
malīyobhyām
मलीयोभ्यः
malīyobhyaḥ
Ablative मलीयसः
malīyasaḥ
मलीयोभ्याम्
malīyobhyām
मलीयोभ्यः
malīyobhyaḥ
Genitive मलीयसः
malīyasaḥ
मलीयसोः
malīyasoḥ
मलीयसाम्
malīyasām
Locative मलीयसि
malīyasi
मलीयसोः
malīyasoḥ
मलीयःसु
malīyaḥsu

Further reading

[edit]