Jump to content

मलीयस्

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *mélh₂-yōs ~ *ml̥h₂-is-és, from *melh₂- (black). Related to मल (mála).

Pronunciation

[edit]

Adjective

[edit]

मलीयस् (malīyas) stem

  1. excessively dirty, filthy
  2. very sinful, wicked

Declension

[edit]
Masculine as-stem declension of मलीयस्
singular dual plural
nominative मलीयान् (malīyān) मलीयांसौ (malīyāṃsau)
मलीयांसा¹ (malīyāṃsā¹)
मलीयांसः (malīyāṃsaḥ)
vocative मलीयन् (malīyan)
मलीयः² (malīyaḥ²)
मलीयांसौ (malīyāṃsau)
मलीयांसा¹ (malīyāṃsā¹)
मलीयांसः (malīyāṃsaḥ)
accusative मलीयांसम् (malīyāṃsam) मलीयांसौ (malīyāṃsau)
मलीयांसा¹ (malīyāṃsā¹)
मलीयसः (malīyasaḥ)
instrumental मलीयसा (malīyasā) मलीयोभ्याम् (malīyobhyām) मलीयोभिः (malīyobhiḥ)
dative मलीयसे (malīyase) मलीयोभ्याम् (malīyobhyām) मलीयोभ्यः (malīyobhyaḥ)
ablative मलीयसः (malīyasaḥ) मलीयोभ्याम् (malīyobhyām) मलीयोभ्यः (malīyobhyaḥ)
genitive मलीयसः (malīyasaḥ) मलीयसोः (malīyasoḥ) मलीयसाम् (malīyasām)
locative मलीयसि (malīyasi) मलीयसोः (malīyasoḥ) मलीयःसु (malīyaḥsu)
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of मलीयसी
singular dual plural
nominative मलीयसी (malīyasī) मलीयस्यौ (malīyasyau)
मलीयसी¹ (malīyasī¹)
मलीयस्यः (malīyasyaḥ)
मलीयसीः¹ (malīyasīḥ¹)
vocative मलीयसि (malīyasi) मलीयस्यौ (malīyasyau)
मलीयसी¹ (malīyasī¹)
मलीयस्यः (malīyasyaḥ)
मलीयसीः¹ (malīyasīḥ¹)
accusative मलीयसीम् (malīyasīm) मलीयस्यौ (malīyasyau)
मलीयसी¹ (malīyasī¹)
मलीयसीः (malīyasīḥ)
instrumental मलीयस्या (malīyasyā) मलीयसीभ्याम् (malīyasībhyām) मलीयसीभिः (malīyasībhiḥ)
dative मलीयस्यै (malīyasyai) मलीयसीभ्याम् (malīyasībhyām) मलीयसीभ्यः (malīyasībhyaḥ)
ablative मलीयस्याः (malīyasyāḥ)
मलीयस्यै² (malīyasyai²)
मलीयसीभ्याम् (malīyasībhyām) मलीयसीभ्यः (malīyasībhyaḥ)
genitive मलीयस्याः (malīyasyāḥ)
मलीयस्यै² (malīyasyai²)
मलीयस्योः (malīyasyoḥ) मलीयसीनाम् (malīyasīnām)
locative मलीयस्याम् (malīyasyām) मलीयस्योः (malīyasyoḥ) मलीयसीषु (malīyasīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter as-stem declension of मलीयस्
singular dual plural
nominative मलीयः (malīyaḥ) मलीयसी (malīyasī) मलीयांसि (malīyāṃsi)
vocative मलीयः (malīyaḥ) मलीयसी (malīyasī) मलीयांसि (malīyāṃsi)
accusative मलीयः (malīyaḥ) मलीयसी (malīyasī) मलीयांसि (malīyāṃsi)
instrumental मलीयसा (malīyasā) मलीयोभ्याम् (malīyobhyām) मलीयोभिः (malīyobhiḥ)
dative मलीयसे (malīyase) मलीयोभ्याम् (malīyobhyām) मलीयोभ्यः (malīyobhyaḥ)
ablative मलीयसः (malīyasaḥ) मलीयोभ्याम् (malīyobhyām) मलीयोभ्यः (malīyobhyaḥ)
genitive मलीयसः (malīyasaḥ) मलीयसोः (malīyasoḥ) मलीयसाम् (malīyasām)
locative मलीयसि (malīyasi) मलीयसोः (malīyasoḥ) मलीयःसु (malīyaḥsu)

Further reading

[edit]