Jump to content

मदिर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *m̥h₂d-h₂-ró-s, from *meh₂d- (to be wet). Cognate with Ancient Greek μᾰδᾰρός (mădărós, wet).

Pronunciation

[edit]

Adjective

[edit]

मदिर (madirá) stem

  1. intoxicating, exhilarating, gladdening, lovely
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.69.7:
      इन्द्रा॑विष्णू॒ पिब॑तं॒ मध्वो॑ अ॒स्य सोम॑स्य दस्रा ज॒ठरं॑ पृणेथाम्।
      आ वा॒मन्धां॑सि मदि॒राण्य्अ॒ग्म॒न्नुप॒ ब्रह्मा॑णि शृणुतं॒ हवं॑ मे॥
      índrāviṣṇū píbataṃ mádhvo asyá sómasya dasrā jaṭháraṃ pṛṇethām.
      ā́ vāmándhāṃsi madirā́ṇyagmannúpa bráhmāṇi śṛṇutaṃ hávaṃ me.
      Drink of this meath, O Indra, thou, and Viṣṇu; drink ye your fill of Soma, Wonder-Workers.
      The sweet exhilarating juices have reached you. Hear ye my prayers, give ear unto my calling.

Declension

[edit]
Masculine a-stem declension of मदिर
singular dual plural
nominative मदिरः (madiráḥ) मदिरौ (madiraú)
मदिरा¹ (madirā́¹)
मदिराः (madirā́ḥ)
मदिरासः¹ (madirā́saḥ¹)
vocative मदिर (mádira) मदिरौ (mádirau)
मदिरा¹ (mádirā¹)
मदिराः (mádirāḥ)
मदिरासः¹ (mádirāsaḥ¹)
accusative मदिरम् (madirám) मदिरौ (madiraú)
मदिरा¹ (madirā́¹)
मदिरान् (madirā́n)
instrumental मदिरेण (madiréṇa) मदिराभ्याम् (madirā́bhyām) मदिरैः (madiraíḥ)
मदिरेभिः¹ (madirébhiḥ¹)
dative मदिराय (madirā́ya) मदिराभ्याम् (madirā́bhyām) मदिरेभ्यः (madirébhyaḥ)
ablative मदिरात् (madirā́t) मदिराभ्याम् (madirā́bhyām) मदिरेभ्यः (madirébhyaḥ)
genitive मदिरस्य (madirásya) मदिरयोः (madiráyoḥ) मदिराणाम् (madirā́ṇām)
locative मदिरे (madiré) मदिरयोः (madiráyoḥ) मदिरेषु (madiréṣu)
  • ¹Vedic
Feminine ā-stem declension of मदिरा
singular dual plural
nominative मदिरा (madirā́) मदिरे (madiré) मदिराः (madirā́ḥ)
vocative मदिरे (mádire) मदिरे (mádire) मदिराः (mádirāḥ)
accusative मदिराम् (madirā́m) मदिरे (madiré) मदिराः (madirā́ḥ)
instrumental मदिरया (madiráyā)
मदिरा¹ (madirā́¹)
मदिराभ्याम् (madirā́bhyām) मदिराभिः (madirā́bhiḥ)
dative मदिरायै (madirā́yai) मदिराभ्याम् (madirā́bhyām) मदिराभ्यः (madirā́bhyaḥ)
ablative मदिरायाः (madirā́yāḥ)
मदिरायै² (madirā́yai²)
मदिराभ्याम् (madirā́bhyām) मदिराभ्यः (madirā́bhyaḥ)
genitive मदिरायाः (madirā́yāḥ)
मदिरायै² (madirā́yai²)
मदिरयोः (madiráyoḥ) मदिराणाम् (madirā́ṇām)
locative मदिरायाम् (madirā́yām) मदिरयोः (madiráyoḥ) मदिरासु (madirā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मदिर
singular dual plural
nominative मदिरम् (madirám) मदिरे (madiré) मदिराणि (madirā́ṇi)
मदिरा¹ (madirā́¹)
vocative मदिर (mádira) मदिरे (mádire) मदिराणि (mádirāṇi)
मदिरा¹ (mádirā¹)
accusative मदिरम् (madirám) मदिरे (madiré) मदिराणि (madirā́ṇi)
मदिरा¹ (madirā́¹)
instrumental मदिरेण (madiréṇa) मदिराभ्याम् (madirā́bhyām) मदिरैः (madiraíḥ)
मदिरेभिः¹ (madirébhiḥ¹)
dative मदिराय (madirā́ya) मदिराभ्याम् (madirā́bhyām) मदिरेभ्यः (madirébhyaḥ)
ablative मदिरात् (madirā́t) मदिराभ्याम् (madirā́bhyām) मदिरेभ्यः (madirébhyaḥ)
genitive मदिरस्य (madirásya) मदिरयोः (madiráyoḥ) मदिराणाम् (madirā́ṇām)
locative मदिरे (madiré) मदिरयोः (madiráyoḥ) मदिरेषु (madiréṣu)
  • ¹Vedic

Derived terms

[edit]

References

[edit]