Jump to content

मण्डलिका

From Wiktionary, the free dictionary

Hindi

[edit]

Pronunciation

[edit]
  • (Delhi) IPA(key): /məɳ.ɖə.lɪ.kɑː/, [mɐ̃ɳ.ɖɐ.lɪ.käː]

Noun

[edit]

मण्डलिका (maṇḍalikāf

  1. Alternative form of मंडलिका (maṇḍalikā)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From मण्डल (maṇḍala) +‎ -इका (-ikā).

Pronunciation

[edit]

Noun

[edit]

मण्डलिका (maṇḍalikā) stemf

  1. a group, troop, band, crowd

Declension

[edit]
Feminine ā-stem declension of मण्डलिका
singular dual plural
nominative मण्डलिका (maṇḍalikā) मण्डलिके (maṇḍalike) मण्डलिकाः (maṇḍalikāḥ)
vocative मण्डलिके (maṇḍalike) मण्डलिके (maṇḍalike) मण्डलिकाः (maṇḍalikāḥ)
accusative मण्डलिकाम् (maṇḍalikām) मण्डलिके (maṇḍalike) मण्डलिकाः (maṇḍalikāḥ)
instrumental मण्डलिकया (maṇḍalikayā)
मण्डलिका¹ (maṇḍalikā¹)
मण्डलिकाभ्याम् (maṇḍalikābhyām) मण्डलिकाभिः (maṇḍalikābhiḥ)
dative मण्डलिकायै (maṇḍalikāyai) मण्डलिकाभ्याम् (maṇḍalikābhyām) मण्डलिकाभ्यः (maṇḍalikābhyaḥ)
ablative मण्डलिकायाः (maṇḍalikāyāḥ)
मण्डलिकायै² (maṇḍalikāyai²)
मण्डलिकाभ्याम् (maṇḍalikābhyām) मण्डलिकाभ्यः (maṇḍalikābhyaḥ)
genitive मण्डलिकायाः (maṇḍalikāyāḥ)
मण्डलिकायै² (maṇḍalikāyai²)
मण्डलिकयोः (maṇḍalikayoḥ) मण्डलिकानाम् (maṇḍalikānām)
locative मण्डलिकायाम् (maṇḍalikāyām) मण्डलिकयोः (maṇḍalikayoḥ) मण्डलिकासु (maṇḍalikāsu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]
  • Hindi: मंडलिका (maṇḍalikā) (learned)
  • Indonesian: mandalika (learned)

References

[edit]