Jump to content

मठग्राम

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Tatpuruṣa compound of मठ (maṭha) +‎ ग्राम (grāma), literally village of monastries.

Pronunciation

[edit]

Noun

[edit]

मठग्राम (maṭhagrāma) stemm (New Sanskrit)

  1. Margao (a city in Goa, India)
    • 1876, Joseph Gerson Cunha, Notes on the History and Antiquities of Chaul and Bassein, Thacker, Vining & Company, page 125:
      मठग्रामं तथा चान्ये गोमांताख्ये च पर्वते
      maṭhagrāmaṃ tathā cānye gomāṃtākhye ca parvate
      [] Maṭhagrāma and on the mountain known as Gomanta

Declension

[edit]
Masculine a-stem declension of मठग्राम
singular dual plural
nominative मठग्रामः (maṭhagrāmaḥ) मठग्रामौ (maṭhagrāmau) मठग्रामाः (maṭhagrāmāḥ)
vocative मठग्राम (maṭhagrāma) मठग्रामौ (maṭhagrāmau) मठग्रामाः (maṭhagrāmāḥ)
accusative मठग्रामम् (maṭhagrāmam) मठग्रामौ (maṭhagrāmau) मठग्रामान् (maṭhagrāmān)
instrumental मठग्रामेण (maṭhagrāmeṇa) मठग्रामाभ्याम् (maṭhagrāmābhyām) मठग्रामैः (maṭhagrāmaiḥ)
dative मठग्रामाय (maṭhagrāmāya) मठग्रामाभ्याम् (maṭhagrāmābhyām) मठग्रामेभ्यः (maṭhagrāmebhyaḥ)
ablative मठग्रामात् (maṭhagrāmāt) मठग्रामाभ्याम् (maṭhagrāmābhyām) मठग्रामेभ्यः (maṭhagrāmebhyaḥ)
genitive मठग्रामस्य (maṭhagrāmasya) मठग्रामयोः (maṭhagrāmayoḥ) मठग्रामाणाम् (maṭhagrāmāṇām)
locative मठग्रामे (maṭhagrāme) मठग्रामयोः (maṭhagrāmayoḥ) मठग्रामेषु (maṭhagrāmeṣu)

Descendants

[edit]
  • Prakrit: *𑀫𑀝𑁆𑀞𑀕𑁆𑀕𑀸𑀫 (*maṭṭhaggāma), *𑀫𑀟𑁆𑀠𑀕𑁆𑀕𑀸𑀫 (*maḍḍhaggāma)