Jump to content

मङ्गलवार

From Wiktionary, the free dictionary

Hindi

[edit]

Noun

[edit]

मङ्गलवार (maṅgalvārm

  1. alternative spelling of मंगलवार (maṅgalvār)

Sanskrit

[edit]

Etymology

[edit]

Compound of मङ्गल (maṅgala, "Mars") +‎ वार (vāra, "day").

Noun

[edit]

मङ्गलवार (maṅgalavāra) stemm

  1. Tuesday

Declension

[edit]
Masculine a-stem declension of मङ्गलवार
singular dual plural
nominative मङ्गलवारः (maṅgalavāraḥ) मङ्गलवारौ (maṅgalavārau)
मङ्गलवारा¹ (maṅgalavārā¹)
मङ्गलवाराः (maṅgalavārāḥ)
मङ्गलवारासः¹ (maṅgalavārāsaḥ¹)
vocative मङ्गलवार (maṅgalavāra) मङ्गलवारौ (maṅgalavārau)
मङ्गलवारा¹ (maṅgalavārā¹)
मङ्गलवाराः (maṅgalavārāḥ)
मङ्गलवारासः¹ (maṅgalavārāsaḥ¹)
accusative मङ्गलवारम् (maṅgalavāram) मङ्गलवारौ (maṅgalavārau)
मङ्गलवारा¹ (maṅgalavārā¹)
मङ्गलवारान् (maṅgalavārān)
instrumental मङ्गलवारेण (maṅgalavāreṇa) मङ्गलवाराभ्याम् (maṅgalavārābhyām) मङ्गलवारैः (maṅgalavāraiḥ)
मङ्गलवारेभिः¹ (maṅgalavārebhiḥ¹)
dative मङ्गलवाराय (maṅgalavārāya) मङ्गलवाराभ्याम् (maṅgalavārābhyām) मङ्गलवारेभ्यः (maṅgalavārebhyaḥ)
ablative मङ्गलवारात् (maṅgalavārāt) मङ्गलवाराभ्याम् (maṅgalavārābhyām) मङ्गलवारेभ्यः (maṅgalavārebhyaḥ)
genitive मङ्गलवारस्य (maṅgalavārasya) मङ्गलवारयोः (maṅgalavārayoḥ) मङ्गलवाराणाम् (maṅgalavārāṇām)
locative मङ्गलवारे (maṅgalavāre) मङ्गलवारयोः (maṅgalavārayoḥ) मङ्गलवारेषु (maṅgalavāreṣu)
  • ¹Vedic

Descendants

[edit]

See also

[edit]