Jump to content

मग्न

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit मग्न (magna).

Pronunciation

[edit]
  • (Delhi) IPA(key): /məɡ.nᵊ/, [mɐɡ.nᵊ]

Adjective

[edit]

मग्न (magna) (indeclinable)

  1. absorbed, immersed, involved
  2. devoted, pious

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *mesg-nós (immersed). Related to मज्जति (majjati).

Pronunciation

[edit]

Adjective

[edit]

मग्न (magná) stem

  1. immersed

Declension

[edit]
Masculine a-stem declension of मग्न
singular dual plural
nominative मग्नः (magnáḥ) मग्नौ (magnaú)
मग्ना¹ (magnā́¹)
मग्नाः (magnā́ḥ)
मग्नासः¹ (magnā́saḥ¹)
vocative मग्न (mágna) मग्नौ (mágnau)
मग्ना¹ (mágnā¹)
मग्नाः (mágnāḥ)
मग्नासः¹ (mágnāsaḥ¹)
accusative मग्नम् (magnám) मग्नौ (magnaú)
मग्ना¹ (magnā́¹)
मग्नान् (magnā́n)
instrumental मग्नेन (magnéna) मग्नाभ्याम् (magnā́bhyām) मग्नैः (magnaíḥ)
मग्नेभिः¹ (magnébhiḥ¹)
dative मग्नाय (magnā́ya) मग्नाभ्याम् (magnā́bhyām) मग्नेभ्यः (magnébhyaḥ)
ablative मग्नात् (magnā́t) मग्नाभ्याम् (magnā́bhyām) मग्नेभ्यः (magnébhyaḥ)
genitive मग्नस्य (magnásya) मग्नयोः (magnáyoḥ) मग्नानाम् (magnā́nām)
locative मग्ने (magné) मग्नयोः (magnáyoḥ) मग्नेषु (magnéṣu)
  • ¹Vedic
Feminine ā-stem declension of मग्ना
singular dual plural
nominative मग्ना (magnā́) मग्ने (magné) मग्नाः (magnā́ḥ)
vocative मग्ने (mágne) मग्ने (mágne) मग्नाः (mágnāḥ)
accusative मग्नाम् (magnā́m) मग्ने (magné) मग्नाः (magnā́ḥ)
instrumental मग्नया (magnáyā)
मग्ना¹ (magnā́¹)
मग्नाभ्याम् (magnā́bhyām) मग्नाभिः (magnā́bhiḥ)
dative मग्नायै (magnā́yai) मग्नाभ्याम् (magnā́bhyām) मग्नाभ्यः (magnā́bhyaḥ)
ablative मग्नायाः (magnā́yāḥ)
मग्नायै² (magnā́yai²)
मग्नाभ्याम् (magnā́bhyām) मग्नाभ्यः (magnā́bhyaḥ)
genitive मग्नायाः (magnā́yāḥ)
मग्नायै² (magnā́yai²)
मग्नयोः (magnáyoḥ) मग्नानाम् (magnā́nām)
locative मग्नायाम् (magnā́yām) मग्नयोः (magnáyoḥ) मग्नासु (magnā́su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मग्न
singular dual plural
nominative मग्नम् (magnám) मग्ने (magné) मग्नानि (magnā́ni)
मग्ना¹ (magnā́¹)
vocative मग्न (mágna) मग्ने (mágne) मग्नानि (mágnāni)
मग्ना¹ (mágnā¹)
accusative मग्नम् (magnám) मग्ने (magné) मग्नानि (magnā́ni)
मग्ना¹ (magnā́¹)
instrumental मग्नेन (magnéna) मग्नाभ्याम् (magnā́bhyām) मग्नैः (magnaíḥ)
मग्नेभिः¹ (magnébhiḥ¹)
dative मग्नाय (magnā́ya) मग्नाभ्याम् (magnā́bhyām) मग्नेभ्यः (magnébhyaḥ)
ablative मग्नात् (magnā́t) मग्नाभ्याम् (magnā́bhyām) मग्नेभ्यः (magnébhyaḥ)
genitive मग्नस्य (magnásya) मग्नयोः (magnáyoḥ) मग्नानाम् (magnā́nām)
locative मग्ने (magné) मग्नयोः (magnáyoḥ) मग्नेषु (magnéṣu)
  • ¹Vedic