Jump to content

भ्रात्रीय

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From भ्रातृ (bhrātṛ).

Pronunciation

[edit]

Adjective

[edit]

भ्रात्रीय (bhrātrī́ya) stem

  1. fraternal

Noun

[edit]

भ्रात्रीय (bhrātrī́ya) stemm

  1. nephew

Declension

[edit]
Masculine a-stem declension of भ्रात्रीय
singular dual plural
nominative भ्रात्रीयः (bhrātrīyaḥ) भ्रात्रीयौ (bhrātrīyau)
भ्रात्रीया¹ (bhrātrīyā¹)
भ्रात्रीयाः (bhrātrīyāḥ)
भ्रात्रीयासः¹ (bhrātrīyāsaḥ¹)
vocative भ्रात्रीय (bhrātrīya) भ्रात्रीयौ (bhrātrīyau)
भ्रात्रीया¹ (bhrātrīyā¹)
भ्रात्रीयाः (bhrātrīyāḥ)
भ्रात्रीयासः¹ (bhrātrīyāsaḥ¹)
accusative भ्रात्रीयम् (bhrātrīyam) भ्रात्रीयौ (bhrātrīyau)
भ्रात्रीया¹ (bhrātrīyā¹)
भ्रात्रीयान् (bhrātrīyān)
instrumental भ्रात्रीयेण (bhrātrīyeṇa) भ्रात्रीयाभ्याम् (bhrātrīyābhyām) भ्रात्रीयैः (bhrātrīyaiḥ)
भ्रात्रीयेभिः¹ (bhrātrīyebhiḥ¹)
dative भ्रात्रीयाय (bhrātrīyāya) भ्रात्रीयाभ्याम् (bhrātrīyābhyām) भ्रात्रीयेभ्यः (bhrātrīyebhyaḥ)
ablative भ्रात्रीयात् (bhrātrīyāt) भ्रात्रीयाभ्याम् (bhrātrīyābhyām) भ्रात्रीयेभ्यः (bhrātrīyebhyaḥ)
genitive भ्रात्रीयस्य (bhrātrīyasya) भ्रात्रीययोः (bhrātrīyayoḥ) भ्रात्रीयाणाम् (bhrātrīyāṇām)
locative भ्रात्रीये (bhrātrīye) भ्रात्रीययोः (bhrātrīyayoḥ) भ्रात्रीयेषु (bhrātrīyeṣu)
  • ¹Vedic

Descendants

[edit]

References

[edit]