भ्रात्रीय
Appearance
Sanskrit
[edit]Alternative forms
[edit]- भ्रात्रेय (bhrātreya)
Etymology
[edit]From भ्रातृ (bhrātṛ).
Pronunciation
[edit]Adjective
[edit]भ्रात्रीय • (bhrātrī́ya) stem
Noun
[edit]भ्रात्रीय • (bhrātrī́ya) stem, m
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | भ्रात्रीयः (bhrātrīyaḥ) | भ्रात्रीयौ (bhrātrīyau) भ्रात्रीया¹ (bhrātrīyā¹) |
भ्रात्रीयाः (bhrātrīyāḥ) भ्रात्रीयासः¹ (bhrātrīyāsaḥ¹) |
vocative | भ्रात्रीय (bhrātrīya) | भ्रात्रीयौ (bhrātrīyau) भ्रात्रीया¹ (bhrātrīyā¹) |
भ्रात्रीयाः (bhrātrīyāḥ) भ्रात्रीयासः¹ (bhrātrīyāsaḥ¹) |
accusative | भ्रात्रीयम् (bhrātrīyam) | भ्रात्रीयौ (bhrātrīyau) भ्रात्रीया¹ (bhrātrīyā¹) |
भ्रात्रीयान् (bhrātrīyān) |
instrumental | भ्रात्रीयेण (bhrātrīyeṇa) | भ्रात्रीयाभ्याम् (bhrātrīyābhyām) | भ्रात्रीयैः (bhrātrīyaiḥ) भ्रात्रीयेभिः¹ (bhrātrīyebhiḥ¹) |
dative | भ्रात्रीयाय (bhrātrīyāya) | भ्रात्रीयाभ्याम् (bhrātrīyābhyām) | भ्रात्रीयेभ्यः (bhrātrīyebhyaḥ) |
ablative | भ्रात्रीयात् (bhrātrīyāt) | भ्रात्रीयाभ्याम् (bhrātrīyābhyām) | भ्रात्रीयेभ्यः (bhrātrīyebhyaḥ) |
genitive | भ्रात्रीयस्य (bhrātrīyasya) | भ्रात्रीययोः (bhrātrīyayoḥ) | भ्रात्रीयाणाम् (bhrātrīyāṇām) |
locative | भ्रात्रीये (bhrātrīye) | भ्रात्रीययोः (bhrātrīyayoḥ) | भ्रात्रीयेषु (bhrātrīyeṣu) |
- ¹Vedic
Descendants
[edit]- Prakrit: 𑀪𑀢𑁆𑀢𑀺𑀚𑁆𑀚 (bhattijja)
- Eastern:
- Central:
- Northern:
- Northwestern:
- Western:
- Gujarati: ભત્રીજો (bhatrījo)
References
[edit]- Apte, Vaman Shivram (1890) “भ्रात्रीय”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Turner, Ralph Lilley (1969–1985) “bhrātrīya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press