भ्रातृवधू
Appearance
Sanskrit
[edit]Etymology
[edit]भ्रातृ (bhrātṛ) + वधू (vadhū).
Pronunciation
[edit]Noun
[edit]भ्रातृवधू • (bhrātṛvadhū) stem, f
- a brother's wife; sister-in-law
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | भ्रातृवधूः (bhrātṛvadhūḥ) | भ्रातृवध्वौ (bhrātṛvadhvau) भ्रातृवधू¹ (bhrātṛvadhū¹) |
भ्रातृवध्वः (bhrātṛvadhvaḥ) भ्रातृवधूः¹ (bhrātṛvadhūḥ¹) |
vocative | भ्रातृवधु (bhrātṛvadhu) | भ्रातृवध्वौ (bhrātṛvadhvau) भ्रातृवधू¹ (bhrātṛvadhū¹) |
भ्रातृवध्वः (bhrātṛvadhvaḥ) भ्रातृवधूः¹ (bhrātṛvadhūḥ¹) |
accusative | भ्रातृवधूम् (bhrātṛvadhūm) | भ्रातृवध्वौ (bhrātṛvadhvau) भ्रातृवधू¹ (bhrātṛvadhū¹) |
भ्रातृवधूः (bhrātṛvadhūḥ) |
instrumental | भ्रातृवध्वा (bhrātṛvadhvā) | भ्रातृवधूभ्याम् (bhrātṛvadhūbhyām) | भ्रातृवधूभिः (bhrātṛvadhūbhiḥ) |
dative | भ्रातृवध्वै (bhrātṛvadhvai) | भ्रातृवधूभ्याम् (bhrātṛvadhūbhyām) | भ्रातृवधूभ्यः (bhrātṛvadhūbhyaḥ) |
ablative | भ्रातृवध्वाः (bhrātṛvadhvāḥ) भ्रातृवध्वै² (bhrātṛvadhvai²) |
भ्रातृवधूभ्याम् (bhrātṛvadhūbhyām) | भ्रातृवधूभ्यः (bhrātṛvadhūbhyaḥ) |
genitive | भ्रातृवध्वाः (bhrātṛvadhvāḥ) भ्रातृवध्वै² (bhrātṛvadhvai²) |
भ्रातृवध्वोः (bhrātṛvadhvoḥ) | भ्रातृवधूनाम् (bhrātṛvadhūnām) |
locative | भ्रातृवध्वाम् (bhrātṛvadhvām) | भ्रातृवध्वोः (bhrātṛvadhvoḥ) | भ्रातृवधूषु (bhrātṛvadhūṣu) |
- ¹Vedic
- ²Brāhmaṇas
Descendants
[edit]References
[edit]- Apte, Vaman Shivram (1890) “भ्रातृ”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
- Turner, Ralph Lilley (1969–1985) “bhrātṛvadhū”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press