Jump to content

भ्रातृवधू

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

भ्रातृ (bhrātṛ) +‎ वधू (vadhū).

Pronunciation

[edit]

Noun

[edit]

भ्रातृवधू (bhrātṛvadhū) stemf

  1. a brother's wife; sister-in-law

Declension

[edit]
Feminine ū-stem declension of भ्रातृवधू
singular dual plural
nominative भ्रातृवधूः (bhrātṛvadhūḥ) भ्रातृवध्वौ (bhrātṛvadhvau)
भ्रातृवधू¹ (bhrātṛvadhū¹)
भ्रातृवध्वः (bhrātṛvadhvaḥ)
भ्रातृवधूः¹ (bhrātṛvadhūḥ¹)
vocative भ्रातृवधु (bhrātṛvadhu) भ्रातृवध्वौ (bhrātṛvadhvau)
भ्रातृवधू¹ (bhrātṛvadhū¹)
भ्रातृवध्वः (bhrātṛvadhvaḥ)
भ्रातृवधूः¹ (bhrātṛvadhūḥ¹)
accusative भ्रातृवधूम् (bhrātṛvadhūm) भ्रातृवध्वौ (bhrātṛvadhvau)
भ्रातृवधू¹ (bhrātṛvadhū¹)
भ्रातृवधूः (bhrātṛvadhūḥ)
instrumental भ्रातृवध्वा (bhrātṛvadhvā) भ्रातृवधूभ्याम् (bhrātṛvadhūbhyām) भ्रातृवधूभिः (bhrātṛvadhūbhiḥ)
dative भ्रातृवध्वै (bhrātṛvadhvai) भ्रातृवधूभ्याम् (bhrātṛvadhūbhyām) भ्रातृवधूभ्यः (bhrātṛvadhūbhyaḥ)
ablative भ्रातृवध्वाः (bhrātṛvadhvāḥ)
भ्रातृवध्वै² (bhrātṛvadhvai²)
भ्रातृवधूभ्याम् (bhrātṛvadhūbhyām) भ्रातृवधूभ्यः (bhrātṛvadhūbhyaḥ)
genitive भ्रातृवध्वाः (bhrātṛvadhvāḥ)
भ्रातृवध्वै² (bhrātṛvadhvai²)
भ्रातृवध्वोः (bhrātṛvadhvoḥ) भ्रातृवधूनाम् (bhrātṛvadhūnām)
locative भ्रातृवध्वाम् (bhrātṛvadhvām) भ्रातृवध्वोः (bhrātṛvadhvoḥ) भ्रातृवधूषु (bhrātṛvadhūṣu)
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]
  • Hindustani: bhaihū
    • Hindi: भैहू
    • Urdu: بھَیْہُو

References

[edit]