Jump to content

भेषज्य

From Wiktionary, the free dictionary

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *bʰayšaĵyas (curative). Cognate with Avestan 𐬠𐬀𐬉𐬱𐬀𐬰𐬌𐬌𐬀 (baēšaziia, curative).

Pronunciation

[edit]

Adjective

[edit]

भेषज्य (bheṣajyá) stem

  1. curative

Declension

[edit]
Masculine a-stem declension of भेषज्य
singular dual plural
nominative भेषज्यः (bheṣajyàḥ) भेषज्यौ (bheṣajyaù)
भेषज्या¹ (bheṣajyā̀¹)
भेषज्याः (bheṣajyā̀ḥ)
भेषज्यासः¹ (bheṣajyā̀saḥ¹)
vocative भेषज्य (bhéṣajya) भेषज्यौ (bhéṣajyau)
भेषज्या¹ (bhéṣajyā¹)
भेषज्याः (bhéṣajyāḥ)
भेषज्यासः¹ (bhéṣajyāsaḥ¹)
accusative भेषज्यम् (bheṣajyàm) भेषज्यौ (bheṣajyaù)
भेषज्या¹ (bheṣajyā̀¹)
भेषज्यान् (bheṣajyā̀n)
instrumental भेषज्येन (bheṣajyèna) भेषज्याभ्याम् (bheṣajyā̀bhyām) भेषज्यैः (bheṣajyaìḥ)
भेषज्येभिः¹ (bheṣajyèbhiḥ¹)
dative भेषज्याय (bheṣajyā̀ya) भेषज्याभ्याम् (bheṣajyā̀bhyām) भेषज्येभ्यः (bheṣajyèbhyaḥ)
ablative भेषज्यात् (bheṣajyā̀t) भेषज्याभ्याम् (bheṣajyā̀bhyām) भेषज्येभ्यः (bheṣajyèbhyaḥ)
genitive भेषज्यस्य (bheṣajyàsya) भेषज्ययोः (bheṣajyàyoḥ) भेषज्यानाम् (bheṣajyā̀nām)
locative भेषज्ये (bheṣajyè) भेषज्ययोः (bheṣajyàyoḥ) भेषज्येषु (bheṣajyèṣu)
  • ¹Vedic
Feminine ā-stem declension of भेषज्या
singular dual plural
nominative भेषज्या (bheṣajyā̀) भेषज्ये (bheṣajyè) भेषज्याः (bheṣajyā̀ḥ)
vocative भेषज्ये (bhéṣajye) भेषज्ये (bhéṣajye) भेषज्याः (bhéṣajyāḥ)
accusative भेषज्याम् (bheṣajyā̀m) भेषज्ये (bheṣajyè) भेषज्याः (bheṣajyā̀ḥ)
instrumental भेषज्यया (bheṣajyàyā)
भेषज्या¹ (bheṣajyā̀¹)
भेषज्याभ्याम् (bheṣajyā̀bhyām) भेषज्याभिः (bheṣajyā̀bhiḥ)
dative भेषज्यायै (bheṣajyā̀yai) भेषज्याभ्याम् (bheṣajyā̀bhyām) भेषज्याभ्यः (bheṣajyā̀bhyaḥ)
ablative भेषज्यायाः (bheṣajyā̀yāḥ)
भेषज्यायै² (bheṣajyā̀yai²)
भेषज्याभ्याम् (bheṣajyā̀bhyām) भेषज्याभ्यः (bheṣajyā̀bhyaḥ)
genitive भेषज्यायाः (bheṣajyā̀yāḥ)
भेषज्यायै² (bheṣajyā̀yai²)
भेषज्ययोः (bheṣajyàyoḥ) भेषज्यानाम् (bheṣajyā̀nām)
locative भेषज्यायाम् (bheṣajyā̀yām) भेषज्ययोः (bheṣajyàyoḥ) भेषज्यासु (bheṣajyā̀su)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भेषज्य
singular dual plural
nominative भेषज्यम् (bheṣajyàm) भेषज्ये (bheṣajyè) भेषज्यानि (bheṣajyā̀ni)
भेषज्या¹ (bheṣajyā̀¹)
vocative भेषज्य (bhéṣajya) भेषज्ये (bhéṣajye) भेषज्यानि (bhéṣajyāni)
भेषज्या¹ (bhéṣajyā¹)
accusative भेषज्यम् (bheṣajyàm) भेषज्ये (bheṣajyè) भेषज्यानि (bheṣajyā̀ni)
भेषज्या¹ (bheṣajyā̀¹)
instrumental भेषज्येन (bheṣajyèna) भेषज्याभ्याम् (bheṣajyā̀bhyām) भेषज्यैः (bheṣajyaìḥ)
भेषज्येभिः¹ (bheṣajyèbhiḥ¹)
dative भेषज्याय (bheṣajyā̀ya) भेषज्याभ्याम् (bheṣajyā̀bhyām) भेषज्येभ्यः (bheṣajyèbhyaḥ)
ablative भेषज्यात् (bheṣajyā̀t) भेषज्याभ्याम् (bheṣajyā̀bhyām) भेषज्येभ्यः (bheṣajyèbhyaḥ)
genitive भेषज्यस्य (bheṣajyàsya) भेषज्ययोः (bheṣajyàyoḥ) भेषज्यानाम् (bheṣajyā̀nām)
locative भेषज्ये (bheṣajyè) भेषज्ययोः (bheṣajyàyoḥ) भेषज्येषु (bheṣajyèṣu)
  • ¹Vedic
[edit]