Jump to content

भाम

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *bʰáHmas, from Proto-Indo-Iranian *bʰáHmas, from Proto-Indo-European *bʰóh₂-mos, from *bʰeh₂- (to glow, shine). Related to भास् (bhā́s) and भान (bhā́na).

Pronunciation

[edit]

Noun

[edit]

भाम (bhā́ma) stemm

  1. light, brightness, splendor
    Synonyms: भास् (bhā́s), भान (bhā́na)

Declension

[edit]
Masculine a-stem declension of भाम
singular dual plural
nominative भामः (bhā́maḥ) भामौ (bhā́mau)
भामा¹ (bhā́mā¹)
भामाः (bhā́māḥ)
भामासः¹ (bhā́māsaḥ¹)
vocative भाम (bhā́ma) भामौ (bhā́mau)
भामा¹ (bhā́mā¹)
भामाः (bhā́māḥ)
भामासः¹ (bhā́māsaḥ¹)
accusative भामम् (bhā́mam) भामौ (bhā́mau)
भामा¹ (bhā́mā¹)
भामान् (bhā́mān)
instrumental भामेन (bhā́mena) भामाभ्याम् (bhā́mābhyām) भामैः (bhā́maiḥ)
भामेभिः¹ (bhā́mebhiḥ¹)
dative भामाय (bhā́māya) भामाभ्याम् (bhā́mābhyām) भामेभ्यः (bhā́mebhyaḥ)
ablative भामात् (bhā́māt) भामाभ्याम् (bhā́mābhyām) भामेभ्यः (bhā́mebhyaḥ)
genitive भामस्य (bhā́masya) भामयोः (bhā́mayoḥ) भामानाम् (bhā́mānām)
locative भामे (bhā́me) भामयोः (bhā́mayoḥ) भामेषु (bhā́meṣu)
  • ¹Vedic

Descendants

[edit]
  • Old Marathi: भांबा (bhāmba)
  • Odia: ଭାମ (bhāma)
  • Sinhalese: භාම (bhāma)
  • Telugu: భామ (bhāma)

Further reading

[edit]
  • Hellwig, Oliver (2010–2025) “bhāma”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.