भस्त्री
Appearance
Sanskrit
[edit]Pronunciation
[edit]Noun
[edit]भस्त्री • (bhastrī) stem, f
- Synonym of भस्त्रा (bhastrā)
Declension
[edit]Feminine ī-stem declension of भस्त्री | |||
---|---|---|---|
Nom. sg. | भस्त्री (bhastrī) | ||
Gen. sg. | भस्त्र्याः (bhastryāḥ) | ||
Singular | Dual | Plural | |
Nominative | भस्त्री (bhastrī) | भस्त्र्यौ (bhastryau) | भस्त्र्यः (bhastryaḥ) |
Vocative | भस्त्रि (bhastri) | भस्त्र्यौ (bhastryau) | भस्त्र्यः (bhastryaḥ) |
Accusative | भस्त्रीम् (bhastrīm) | भस्त्र्यौ (bhastryau) | भस्त्रीः (bhastrīḥ) |
Instrumental | भस्त्र्या (bhastryā) | भस्त्रीभ्याम् (bhastrībhyām) | भस्त्रीभिः (bhastrībhiḥ) |
Dative | भस्त्र्यै (bhastryai) | भस्त्रीभ्याम् (bhastrībhyām) | भस्त्रीभ्यः (bhastrībhyaḥ) |
Ablative | भस्त्र्याः (bhastryāḥ) | भस्त्रीभ्याम् (bhastrībhyām) | भस्त्रीभ्यः (bhastrībhyaḥ) |
Genitive | भस्त्र्याः (bhastryāḥ) | भस्त्र्योः (bhastryoḥ) | भस्त्रीनाम् (bhastrīnām) |
Locative | भस्त्र्याम् (bhastryām) | भस्त्र्योः (bhastryoḥ) | भस्त्रीषु (bhastrīṣu) |
Descendants
[edit]- Hindi: भाथी (bhāthī)