Jump to content

भवन्ति

From Wiktionary, the free dictionary

Pali

[edit]

Alternative forms

[edit]

Verb

[edit]

भवन्ति

  1. Devanagari script form of bhavanti, which is present active third-person plural of भवति (bhavati, to become)

Adjective

[edit]

भवन्ति

  1. Devanagari script form of bhavanti, inflection of भवति:
    1. present active participle feminine vocative singular
    2. present active participle neuter nominative/vocative/accusative plural (bhavati, to do)

Sanskrit

[edit]

Pronunciation

[edit]

Noun

[edit]

भवन्ति (bhavanti) stemm

  1. time being; present

Declension

[edit]
Masculine i-stem declension of भवन्ति
singular dual plural
nominative भवन्तिः (bhavantiḥ) भवन्ती (bhavantī) भवन्तयः (bhavantayaḥ)
vocative भवन्ते (bhavante) भवन्ती (bhavantī) भवन्तयः (bhavantayaḥ)
accusative भवन्तिम् (bhavantim) भवन्ती (bhavantī) भवन्तीन् (bhavantīn)
instrumental भवन्तिना (bhavantinā)
भवन्त्या¹ (bhavantyā¹)
भवन्तिभ्याम् (bhavantibhyām) भवन्तिभिः (bhavantibhiḥ)
dative भवन्तये (bhavantaye) भवन्तिभ्याम् (bhavantibhyām) भवन्तिभ्यः (bhavantibhyaḥ)
ablative भवन्तेः (bhavanteḥ) भवन्तिभ्याम् (bhavantibhyām) भवन्तिभ्यः (bhavantibhyaḥ)
genitive भवन्तेः (bhavanteḥ) भवन्त्योः (bhavantyoḥ) भवन्तीनाम् (bhavantīnām)
locative भवन्तौ (bhavantau)
भवन्ता¹ (bhavantā¹)
भवन्त्योः (bhavantyoḥ) भवन्तिषु (bhavantiṣu)
  • ¹Vedic

References

[edit]

Verb

[edit]

भवन्ति (bhavanti)

  1. present active third-person plural of भवति (bhavati)