बुभुक्षित
Appearance
Hindi
[edit]Etymology
[edit]Learned borrowing from Sanskrit बुभुक्षित (bubhukṣita).
Pronunciation
[edit]Adjective
[edit]बुभुक्षित • (bubhukṣit) (indeclinable)
References
[edit]- Dāsa, Śyāmasundara (1965–1975) “बुभुक्षित”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha
- McGregor, Ronald Stuart (1993) “बुभुक्षित”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
- Platts, John T. (1884) “बुभुक्षित”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- বুভুক্ষিত (Assamese script)
- ᬩᬸᬪᬸᬓ᭄ᬱᬶᬢ (Balinese script)
- বুভুক্ষিত (Bengali script)
- 𑰤𑰲𑰥𑰲𑰎𑰿𑰬𑰰𑰝 (Bhaiksuki script)
- 𑀩𑀼𑀪𑀼𑀓𑁆𑀱𑀺𑀢 (Brahmi script)
- ဗုဘုက္ၑိတ (Burmese script)
- બુભુક્ષિત (Gujarati script)
- ਬੁਭੁਕ੍ਸ਼ਿਤ (Gurmukhi script)
- 𑌬𑍁𑌭𑍁𑌕𑍍𑌷𑌿𑌤 (Grantha script)
- ꦧꦸꦨꦸꦏ꧀ꦰꦶꦠ (Javanese script)
- 𑂥𑂳𑂦𑂳𑂍𑂹𑂭𑂱𑂞 (Kaithi script)
- ಬುಭುಕ್ಷಿತ (Kannada script)
- ពុភុក្ឞិត (Khmer script)
- ພຸຠຸກ຺ຩິຕ (Lao script)
- ബുഭുക്ഷിത (Malayalam script)
- ᠪᡠᢨᡠᡬᢢᡳᢠᠠ (Manchu script)
- 𑘤𑘳𑘥𑘳𑘎𑘿𑘬𑘱𑘝 (Modi script)
- ᠪᠤᠪᠾᠤᢉᢔᠢᢐᠠ᠋ (Mongolian script)
- 𑧄𑧔𑧅𑧔𑦮𑧠𑧌𑧒𑦽 (Nandinagari script)
- 𑐧𑐸𑐨𑐸𑐎𑑂𑐲𑐶𑐟 (Newa script)
- ବୁଭୁକ୍ଷିତ (Odia script)
- ꢨꢸꢩꢸꢒ꣄ꢰꢶꢡ (Saurashtra script)
- 𑆧𑆶𑆨𑆶𑆑𑇀𑆰𑆴𑆠 (Sharada script)
- 𑖤𑖲𑖥𑖲𑖎𑖿𑖬𑖰𑖝 (Siddham script)
- බුභුක්ෂිත (Sinhalese script)
- 𑩲𑩒𑩳𑩒𑩜 𑪙𑪀𑩑𑩫 (Soyombo script)
- 𑚠𑚰𑚡𑚰𑚊𑚶𑚮𑚙 (Takri script)
- பு³பு⁴க்ஷித (Tamil script)
- బుభుక్షిత (Telugu script)
- พุภุกฺษิต (Thai script)
- བུ་བྷུ་ཀྵི་ཏ (Tibetan script)
- 𑒥𑒳𑒦𑒳𑒏𑓂𑒭𑒱𑒞 (Tirhuta script)
- 𑨠𑨃𑨡𑨃𑨋𑩇𑨯𑨁𑨙 (Zanabazar Square script)
Etymology
[edit]Back-formation from बुभुक्षति (bubhukṣati, “wishes to eat”, desiderative) + -इत (-ita), from the root भुज् (bhuj, “to enjoy, to eat”).
Pronunciation
[edit]Adjective
[edit]बुभुक्षित • (bubhukṣita) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | बुभुक्षितः (bubhukṣitaḥ) | बुभुक्षितौ (bubhukṣitau) बुभुक्षिता¹ (bubhukṣitā¹) |
बुभुक्षिताः (bubhukṣitāḥ) बुभुक्षितासः¹ (bubhukṣitāsaḥ¹) |
vocative | बुभुक्षित (bubhukṣita) | बुभुक्षितौ (bubhukṣitau) बुभुक्षिता¹ (bubhukṣitā¹) |
बुभुक्षिताः (bubhukṣitāḥ) बुभुक्षितासः¹ (bubhukṣitāsaḥ¹) |
accusative | बुभुक्षितम् (bubhukṣitam) | बुभुक्षितौ (bubhukṣitau) बुभुक्षिता¹ (bubhukṣitā¹) |
बुभुक्षितान् (bubhukṣitān) |
instrumental | बुभुक्षितेन (bubhukṣitena) | बुभुक्षिताभ्याम् (bubhukṣitābhyām) | बुभुक्षितैः (bubhukṣitaiḥ) बुभुक्षितेभिः¹ (bubhukṣitebhiḥ¹) |
dative | बुभुक्षिताय (bubhukṣitāya) | बुभुक्षिताभ्याम् (bubhukṣitābhyām) | बुभुक्षितेभ्यः (bubhukṣitebhyaḥ) |
ablative | बुभुक्षितात् (bubhukṣitāt) | बुभुक्षिताभ्याम् (bubhukṣitābhyām) | बुभुक्षितेभ्यः (bubhukṣitebhyaḥ) |
genitive | बुभुक्षितस्य (bubhukṣitasya) | बुभुक्षितयोः (bubhukṣitayoḥ) | बुभुक्षितानाम् (bubhukṣitānām) |
locative | बुभुक्षिते (bubhukṣite) | बुभुक्षितयोः (bubhukṣitayoḥ) | बुभुक्षितेषु (bubhukṣiteṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | बुभुक्षिता (bubhukṣitā) | बुभुक्षिते (bubhukṣite) | बुभुक्षिताः (bubhukṣitāḥ) |
vocative | बुभुक्षिते (bubhukṣite) | बुभुक्षिते (bubhukṣite) | बुभुक्षिताः (bubhukṣitāḥ) |
accusative | बुभुक्षिताम् (bubhukṣitām) | बुभुक्षिते (bubhukṣite) | बुभुक्षिताः (bubhukṣitāḥ) |
instrumental | बुभुक्षितया (bubhukṣitayā) बुभुक्षिता¹ (bubhukṣitā¹) |
बुभुक्षिताभ्याम् (bubhukṣitābhyām) | बुभुक्षिताभिः (bubhukṣitābhiḥ) |
dative | बुभुक्षितायै (bubhukṣitāyai) | बुभुक्षिताभ्याम् (bubhukṣitābhyām) | बुभुक्षिताभ्यः (bubhukṣitābhyaḥ) |
ablative | बुभुक्षितायाः (bubhukṣitāyāḥ) बुभुक्षितायै² (bubhukṣitāyai²) |
बुभुक्षिताभ्याम् (bubhukṣitābhyām) | बुभुक्षिताभ्यः (bubhukṣitābhyaḥ) |
genitive | बुभुक्षितायाः (bubhukṣitāyāḥ) बुभुक्षितायै² (bubhukṣitāyai²) |
बुभुक्षितयोः (bubhukṣitayoḥ) | बुभुक्षितानाम् (bubhukṣitānām) |
locative | बुभुक्षितायाम् (bubhukṣitāyām) | बुभुक्षितयोः (bubhukṣitayoḥ) | बुभुक्षितासु (bubhukṣitāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | बुभुक्षितम् (bubhukṣitam) | बुभुक्षिते (bubhukṣite) | बुभुक्षितानि (bubhukṣitāni) बुभुक्षिता¹ (bubhukṣitā¹) |
vocative | बुभुक्षित (bubhukṣita) | बुभुक्षिते (bubhukṣite) | बुभुक्षितानि (bubhukṣitāni) बुभुक्षिता¹ (bubhukṣitā¹) |
accusative | बुभुक्षितम् (bubhukṣitam) | बुभुक्षिते (bubhukṣite) | बुभुक्षितानि (bubhukṣitāni) बुभुक्षिता¹ (bubhukṣitā¹) |
instrumental | बुभुक्षितेन (bubhukṣitena) | बुभुक्षिताभ्याम् (bubhukṣitābhyām) | बुभुक्षितैः (bubhukṣitaiḥ) बुभुक्षितेभिः¹ (bubhukṣitebhiḥ¹) |
dative | बुभुक्षिताय (bubhukṣitāya) | बुभुक्षिताभ्याम् (bubhukṣitābhyām) | बुभुक्षितेभ्यः (bubhukṣitebhyaḥ) |
ablative | बुभुक्षितात् (bubhukṣitāt) | बुभुक्षिताभ्याम् (bubhukṣitābhyām) | बुभुक्षितेभ्यः (bubhukṣitebhyaḥ) |
genitive | बुभुक्षितस्य (bubhukṣitasya) | बुभुक्षितयोः (bubhukṣitayoḥ) | बुभुक्षितानाम् (bubhukṣitānām) |
locative | बुभुक्षिते (bubhukṣite) | बुभुक्षितयोः (bubhukṣitayoḥ) | बुभुक्षितेषु (bubhukṣiteṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “बुभुक्षित”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 735.
Categories:
- Hindi terms derived from Sanskrit
- Hindi terms derived from the Sanskrit root भुज्
- Hindi terms derived from Proto-Indo-European
- Hindi terms derived from the Proto-Indo-European root *bʰewg-
- Hindi terms borrowed from Sanskrit
- Hindi learned borrowings from Sanskrit
- Hindi terms with IPA pronunciation
- Hindi lemmas
- Hindi adjectives
- Hindi indeclinable adjectives
- Hindi terms with rare senses
- Hindi formal terms
- Sanskrit terms belonging to the root भुज्
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms derived from the Proto-Indo-European root *bʰewg-
- Sanskrit back-formations
- Sanskrit terms suffixed with -इत
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit a-stem adjectives