Jump to content

बुभुक्षित

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit बुभुक्षित (bubhukṣita).

Pronunciation

[edit]
  • (Delhi) IPA(key): /bʊ.bʱʊk.ʂɪt̪/, [bʊ.bʱʊk.ʃɪt̪]

Adjective

[edit]

बुभुक्षित (bubhukṣit) (indeclinable)

  1. (rare, formal) hungry, starving
    Synonym: भूखा (bhūkhā)

References

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Back-formation from बुभुक्षति (bubhukṣati, wishes to eat, desiderative) +‎ -इत (-ita), from the root भुज् (bhuj, to enjoy, to eat).

Pronunciation

[edit]

Adjective

[edit]

बुभुक्षित (bubhukṣita) stem

  1. hungry, starving, ravenous

Declension

[edit]
Masculine a-stem declension of बुभुक्षित
singular dual plural
nominative बुभुक्षितः (bubhukṣitaḥ) बुभुक्षितौ (bubhukṣitau)
बुभुक्षिता¹ (bubhukṣitā¹)
बुभुक्षिताः (bubhukṣitāḥ)
बुभुक्षितासः¹ (bubhukṣitāsaḥ¹)
vocative बुभुक्षित (bubhukṣita) बुभुक्षितौ (bubhukṣitau)
बुभुक्षिता¹ (bubhukṣitā¹)
बुभुक्षिताः (bubhukṣitāḥ)
बुभुक्षितासः¹ (bubhukṣitāsaḥ¹)
accusative बुभुक्षितम् (bubhukṣitam) बुभुक्षितौ (bubhukṣitau)
बुभुक्षिता¹ (bubhukṣitā¹)
बुभुक्षितान् (bubhukṣitān)
instrumental बुभुक्षितेन (bubhukṣitena) बुभुक्षिताभ्याम् (bubhukṣitābhyām) बुभुक्षितैः (bubhukṣitaiḥ)
बुभुक्षितेभिः¹ (bubhukṣitebhiḥ¹)
dative बुभुक्षिताय (bubhukṣitāya) बुभुक्षिताभ्याम् (bubhukṣitābhyām) बुभुक्षितेभ्यः (bubhukṣitebhyaḥ)
ablative बुभुक्षितात् (bubhukṣitāt) बुभुक्षिताभ्याम् (bubhukṣitābhyām) बुभुक्षितेभ्यः (bubhukṣitebhyaḥ)
genitive बुभुक्षितस्य (bubhukṣitasya) बुभुक्षितयोः (bubhukṣitayoḥ) बुभुक्षितानाम् (bubhukṣitānām)
locative बुभुक्षिते (bubhukṣite) बुभुक्षितयोः (bubhukṣitayoḥ) बुभुक्षितेषु (bubhukṣiteṣu)
  • ¹Vedic
Feminine ā-stem declension of बुभुक्षिता
singular dual plural
nominative बुभुक्षिता (bubhukṣitā) बुभुक्षिते (bubhukṣite) बुभुक्षिताः (bubhukṣitāḥ)
vocative बुभुक्षिते (bubhukṣite) बुभुक्षिते (bubhukṣite) बुभुक्षिताः (bubhukṣitāḥ)
accusative बुभुक्षिताम् (bubhukṣitām) बुभुक्षिते (bubhukṣite) बुभुक्षिताः (bubhukṣitāḥ)
instrumental बुभुक्षितया (bubhukṣitayā)
बुभुक्षिता¹ (bubhukṣitā¹)
बुभुक्षिताभ्याम् (bubhukṣitābhyām) बुभुक्षिताभिः (bubhukṣitābhiḥ)
dative बुभुक्षितायै (bubhukṣitāyai) बुभुक्षिताभ्याम् (bubhukṣitābhyām) बुभुक्षिताभ्यः (bubhukṣitābhyaḥ)
ablative बुभुक्षितायाः (bubhukṣitāyāḥ)
बुभुक्षितायै² (bubhukṣitāyai²)
बुभुक्षिताभ्याम् (bubhukṣitābhyām) बुभुक्षिताभ्यः (bubhukṣitābhyaḥ)
genitive बुभुक्षितायाः (bubhukṣitāyāḥ)
बुभुक्षितायै² (bubhukṣitāyai²)
बुभुक्षितयोः (bubhukṣitayoḥ) बुभुक्षितानाम् (bubhukṣitānām)
locative बुभुक्षितायाम् (bubhukṣitāyām) बुभुक्षितयोः (bubhukṣitayoḥ) बुभुक्षितासु (bubhukṣitāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बुभुक्षित
singular dual plural
nominative बुभुक्षितम् (bubhukṣitam) बुभुक्षिते (bubhukṣite) बुभुक्षितानि (bubhukṣitāni)
बुभुक्षिता¹ (bubhukṣitā¹)
vocative बुभुक्षित (bubhukṣita) बुभुक्षिते (bubhukṣite) बुभुक्षितानि (bubhukṣitāni)
बुभुक्षिता¹ (bubhukṣitā¹)
accusative बुभुक्षितम् (bubhukṣitam) बुभुक्षिते (bubhukṣite) बुभुक्षितानि (bubhukṣitāni)
बुभुक्षिता¹ (bubhukṣitā¹)
instrumental बुभुक्षितेन (bubhukṣitena) बुभुक्षिताभ्याम् (bubhukṣitābhyām) बुभुक्षितैः (bubhukṣitaiḥ)
बुभुक्षितेभिः¹ (bubhukṣitebhiḥ¹)
dative बुभुक्षिताय (bubhukṣitāya) बुभुक्षिताभ्याम् (bubhukṣitābhyām) बुभुक्षितेभ्यः (bubhukṣitebhyaḥ)
ablative बुभुक्षितात् (bubhukṣitāt) बुभुक्षिताभ्याम् (bubhukṣitābhyām) बुभुक्षितेभ्यः (bubhukṣitebhyaḥ)
genitive बुभुक्षितस्य (bubhukṣitasya) बुभुक्षितयोः (bubhukṣitayoḥ) बुभुक्षितानाम् (bubhukṣitānām)
locative बुभुक्षिते (bubhukṣite) बुभुक्षितयोः (bubhukṣitayoḥ) बुभुक्षितेषु (bubhukṣiteṣu)
  • ¹Vedic

References

[edit]