Jump to content

बहुव्रीहि

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit बहुव्रीहि (bahúvrīhi).

Pronunciation

[edit]
  • (Delhi) IPA(key): /bə.ɦʊʋ.ɾiː.ɦiː/, [bɔ.ɦɔʋ.ɾiː.ɦiː]

Noun

[edit]

बहुव्रीहि (bahuvrīhim

  1. (grammar) bahuvrihi (a compound that cannot be expressed by its parts individually)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Bahuvrīhi compound of बहु (bahú, much) +‎ व्रीहि (vrīhí, rice).

Pronunciation

[edit]

Adjective

[edit]

बहुव्रीहि (bahuvrīhí) stem

  1. possessing much rice
  2. (figuratively) rich, wealthy

Declension

[edit]
Masculine i-stem declension of बहुव्रीहि
singular dual plural
nominative बहुव्रीहिः (bahuvrīhíḥ) बहुव्रीही (bahuvrīhī́) बहुव्रीहयः (bahuvrīháyaḥ)
vocative बहुव्रीहे (báhuvrīhe) बहुव्रीही (báhuvrīhī) बहुव्रीहयः (báhuvrīhayaḥ)
accusative बहुव्रीहिम् (bahuvrīhím) बहुव्रीही (bahuvrīhī́) बहुव्रीहीन् (bahuvrīhī́n)
instrumental बहुव्रीहिणा (bahuvrīhíṇā)
बहुव्रीह्या¹ (bahuvrīhyā́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभिः (bahuvrīhíbhiḥ)
dative बहुव्रीहये (bahuvrīháye) बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
ablative बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्यः¹ (bahuvrīhyáḥ¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
genitive बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्यः¹ (bahuvrīhyáḥ¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहीणाम् (bahuvrīhīṇā́m)
locative बहुव्रीहौ (bahuvrīhaú)
बहुव्रीहा¹ (bahuvrīhā́¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहिषु (bahuvrīhíṣu)
  • ¹Vedic
Feminine i-stem declension of बहुव्रीहि
singular dual plural
nominative बहुव्रीहिः (bahuvrīhíḥ) बहुव्रीही (bahuvrīhī́) बहुव्रीहयः (bahuvrīháyaḥ)
vocative बहुव्रीहे (báhuvrīhe) बहुव्रीही (báhuvrīhī) बहुव्रीहयः (báhuvrīhayaḥ)
accusative बहुव्रीहिम् (bahuvrīhím) बहुव्रीही (bahuvrīhī́) बहुव्रीहीः (bahuvrīhī́ḥ)
instrumental बहुव्रीह्या (bahuvrīhyā́)
बहुव्रीही¹ (bahuvrīhī́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभिः (bahuvrīhíbhiḥ)
dative बहुव्रीहये (bahuvrīháye)
बहुव्रीह्यै² (bahuvrīhyaí²)
बहुव्रीही¹ (bahuvrīhī́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
ablative बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्याः² (bahuvrīhyā́ḥ²)
बहुव्रीह्यै³ (bahuvrīhyaí³)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
genitive बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्याः² (bahuvrīhyā́ḥ²)
बहुव्रीह्यै³ (bahuvrīhyaí³)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहीणाम् (bahuvrīhīṇā́m)
locative बहुव्रीहौ (bahuvrīhaú)
बहुव्रीह्याम्² (bahuvrīhyā́m²)
बहुव्रीहा¹ (bahuvrīhā́¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहिषु (bahuvrīhíṣu)
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of बहुव्रीहि
singular dual plural
nominative बहुव्रीहि (bahuvrīhí) बहुव्रीहिणी (bahuvrīhíṇī) बहुव्रीहीणि (bahuvrīhī́ṇi)
बहुव्रीहि¹ (bahuvrīhí¹)
बहुव्रीही¹ (bahuvrīhī́¹)
vocative बहुव्रीहि (báhuvrīhi)
बहुव्रीहे (báhuvrīhe)
बहुव्रीहिणी (báhuvrīhiṇī) बहुव्रीहीणि (báhuvrīhīṇi)
बहुव्रीहि¹ (báhuvrīhi¹)
बहुव्रीही¹ (báhuvrīhī¹)
accusative बहुव्रीहि (bahuvrīhí) बहुव्रीहिणी (bahuvrīhíṇī) बहुव्रीहीणि (bahuvrīhī́ṇi)
बहुव्रीहि¹ (bahuvrīhí¹)
बहुव्रीही¹ (bahuvrīhī́¹)
instrumental बहुव्रीहिणा (bahuvrīhíṇā)
बहुव्रीह्या¹ (bahuvrīhyā́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभिः (bahuvrīhíbhiḥ)
dative बहुव्रीहिणे (bahuvrīhíṇe)
बहुव्रीहये¹ (bahuvrīháye¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
ablative बहुव्रीहिणः (bahuvrīhíṇaḥ)
बहुव्रीहेः¹ (bahuvrīhéḥ¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
genitive बहुव्रीहिणः (bahuvrīhíṇaḥ)
बहुव्रीहेः¹ (bahuvrīhéḥ¹)
बहुव्रीहिणोः (bahuvrīhíṇoḥ) बहुव्रीहीणाम् (bahuvrīhīṇā́m)
locative बहुव्रीहिणि (bahuvrīhíṇi)
बहुव्रीहौ¹ (bahuvrīhaú¹)
बहुव्रीहा¹ (bahuvrīhā́¹)
बहुव्रीहिणोः (bahuvrīhíṇoḥ) बहुव्रीहिषु (bahuvrīhíṣu)
  • ¹Vedic

Noun

[edit]

बहुव्रीहि (bahuvrīhí) stemm

  1. (grammar, lexicography) bahuvrihi

Declension

[edit]
Masculine i-stem declension of बहुव्रीहि
singular dual plural
nominative बहुव्रीहिः (bahuvrīhíḥ) बहुव्रीही (bahuvrīhī́) बहुव्रीहयः (bahuvrīháyaḥ)
vocative बहुव्रीहे (báhuvrīhe) बहुव्रीही (báhuvrīhī) बहुव्रीहयः (báhuvrīhayaḥ)
accusative बहुव्रीहिम् (bahuvrīhím) बहुव्रीही (bahuvrīhī́) बहुव्रीहीन् (bahuvrīhī́n)
instrumental बहुव्रीहिणा (bahuvrīhíṇā)
बहुव्रीह्या¹ (bahuvrīhyā́¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभिः (bahuvrīhíbhiḥ)
dative बहुव्रीहये (bahuvrīháye) बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
ablative बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्यः¹ (bahuvrīhyáḥ¹)
बहुव्रीहिभ्याम् (bahuvrīhíbhyām) बहुव्रीहिभ्यः (bahuvrīhíbhyaḥ)
genitive बहुव्रीहेः (bahuvrīhéḥ)
बहुव्रीह्यः¹ (bahuvrīhyáḥ¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहीणाम् (bahuvrīhīṇā́m)
locative बहुव्रीहौ (bahuvrīhaú)
बहुव्रीहा¹ (bahuvrīhā́¹)
बहुव्रीह्योः (bahuvrīhyóḥ) बहुव्रीहिषु (bahuvrīhíṣu)
  • ¹Vedic

References

[edit]