Jump to content

बहुबोल्लक

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From बहु (bahu) +‎ बोल्लक (bollaka).

Pronunciation

[edit]

Noun

[edit]

बहुबोल्लक (bahubollaka) stemm

  1. a great talker, speaker

Declension

[edit]
Masculine a-stem declension of बहुबोल्लक
singular dual plural
nominative बहुबोल्लकः (bahubollakaḥ) बहुबोल्लकौ (bahubollakau)
बहुबोल्लका¹ (bahubollakā¹)
बहुबोल्लकाः (bahubollakāḥ)
बहुबोल्लकासः¹ (bahubollakāsaḥ¹)
vocative बहुबोल्लक (bahubollaka) बहुबोल्लकौ (bahubollakau)
बहुबोल्लका¹ (bahubollakā¹)
बहुबोल्लकाः (bahubollakāḥ)
बहुबोल्लकासः¹ (bahubollakāsaḥ¹)
accusative बहुबोल्लकम् (bahubollakam) बहुबोल्लकौ (bahubollakau)
बहुबोल्लका¹ (bahubollakā¹)
बहुबोल्लकान् (bahubollakān)
instrumental बहुबोल्लकेन (bahubollakena) बहुबोल्लकाभ्याम् (bahubollakābhyām) बहुबोल्लकैः (bahubollakaiḥ)
बहुबोल्लकेभिः¹ (bahubollakebhiḥ¹)
dative बहुबोल्लकाय (bahubollakāya) बहुबोल्लकाभ्याम् (bahubollakābhyām) बहुबोल्लकेभ्यः (bahubollakebhyaḥ)
ablative बहुबोल्लकात् (bahubollakāt) बहुबोल्लकाभ्याम् (bahubollakābhyām) बहुबोल्लकेभ्यः (bahubollakebhyaḥ)
genitive बहुबोल्लकस्य (bahubollakasya) बहुबोल्लकयोः (bahubollakayoḥ) बहुबोल्लकानाम् (bahubollakānām)
locative बहुबोल्लके (bahubollake) बहुबोल्लकयोः (bahubollakayoḥ) बहुबोल्लकेषु (bahubollakeṣu)
  • ¹Vedic

Further reading

[edit]