Jump to content

प्लक्ष

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

प्लक्ष (plakṣa) stemm

  1. the Indian fig tree (Ficus benghalensis)

Declension

[edit]
Masculine a-stem declension of प्लक्ष
singular dual plural
nominative प्लक्षः (plakṣaḥ) प्लक्षौ (plakṣau)
प्लक्षा¹ (plakṣā¹)
प्लक्षाः (plakṣāḥ)
प्लक्षासः¹ (plakṣāsaḥ¹)
vocative प्लक्ष (plakṣa) प्लक्षौ (plakṣau)
प्लक्षा¹ (plakṣā¹)
प्लक्षाः (plakṣāḥ)
प्लक्षासः¹ (plakṣāsaḥ¹)
accusative प्लक्षम् (plakṣam) प्लक्षौ (plakṣau)
प्लक्षा¹ (plakṣā¹)
प्लक्षान् (plakṣān)
instrumental प्लक्षेण (plakṣeṇa) प्लक्षाभ्याम् (plakṣābhyām) प्लक्षैः (plakṣaiḥ)
प्लक्षेभिः¹ (plakṣebhiḥ¹)
dative प्लक्षाय (plakṣāya) प्लक्षाभ्याम् (plakṣābhyām) प्लक्षेभ्यः (plakṣebhyaḥ)
ablative प्लक्षात् (plakṣāt) प्लक्षाभ्याम् (plakṣābhyām) प्लक्षेभ्यः (plakṣebhyaḥ)
genitive प्लक्षस्य (plakṣasya) प्लक्षयोः (plakṣayoḥ) प्लक्षाणाम् (plakṣāṇām)
locative प्लक्षे (plakṣe) प्लक्षयोः (plakṣayoḥ) प्लक्षेषु (plakṣeṣu)
  • ¹Vedic

Derived terms

[edit]