Jump to content

प्रेष्ठ

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-European *préyH-isth₂-o-s, from *preyH- (to love, like).

Pronunciation

[edit]

Adjective

[edit]

प्रेष्ठ (préṣṭha) stem (metrical Vedic práyiṣṭha)

  1. superlative degree of प्रिय (priyá) dearest, most beloved or desired
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.26.8:
      वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः
      vayaṃ te asyāmindra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ.
      O Indra, at this holy invocation, may we be thy friends and thy most beloved.
  2. (with the locative of the object) very fond of, most fond of
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.63.1:
      क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् ।
      आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥
      kva tyā valgū puruhūtādya dūto na stomoʼvidannamasvān.
      ā yo arvāṅnāsatyā vavarta preṣṭhā hyasatho asya manman.
      Where hath the hymn with reverence, like an envoy, found both fair Gods to-day, invoked of many-
      Hymn that hath brought the two Nāsatyas hither? Be most fond of this man's thought, ye both Gods.

Declension

[edit]
Masculine a-stem declension of प्रेष्ठ
singular dual plural
nominative प्रेष्ठः (préṣṭhaḥ) प्रेष्ठौ (préṣṭhau)
प्रेष्ठा¹ (préṣṭhā¹)
प्रेष्ठाः (préṣṭhāḥ)
प्रेष्ठासः¹ (préṣṭhāsaḥ¹)
vocative प्रेष्ठ (préṣṭha) प्रेष्ठौ (préṣṭhau)
प्रेष्ठा¹ (préṣṭhā¹)
प्रेष्ठाः (préṣṭhāḥ)
प्रेष्ठासः¹ (préṣṭhāsaḥ¹)
accusative प्रेष्ठम् (préṣṭham) प्रेष्ठौ (préṣṭhau)
प्रेष्ठा¹ (préṣṭhā¹)
प्रेष्ठान् (préṣṭhān)
instrumental प्रेष्ठेन (préṣṭhena) प्रेष्ठाभ्याम् (préṣṭhābhyām) प्रेष्ठैः (préṣṭhaiḥ)
प्रेष्ठेभिः¹ (préṣṭhebhiḥ¹)
dative प्रेष्ठाय (préṣṭhāya) प्रेष्ठाभ्याम् (préṣṭhābhyām) प्रेष्ठेभ्यः (préṣṭhebhyaḥ)
ablative प्रेष्ठात् (préṣṭhāt) प्रेष्ठाभ्याम् (préṣṭhābhyām) प्रेष्ठेभ्यः (préṣṭhebhyaḥ)
genitive प्रेष्ठस्य (préṣṭhasya) प्रेष्ठयोः (préṣṭhayoḥ) प्रेष्ठानाम् (préṣṭhānām)
locative प्रेष्ठे (préṣṭhe) प्रेष्ठयोः (préṣṭhayoḥ) प्रेष्ठेषु (préṣṭheṣu)
  • ¹Vedic
Feminine ā-stem declension of प्रेष्ठा
singular dual plural
nominative प्रेष्ठा (préṣṭhā) प्रेष्ठे (préṣṭhe) प्रेष्ठाः (préṣṭhāḥ)
vocative प्रेष्ठे (préṣṭhe) प्रेष्ठे (préṣṭhe) प्रेष्ठाः (préṣṭhāḥ)
accusative प्रेष्ठाम् (préṣṭhām) प्रेष्ठे (préṣṭhe) प्रेष्ठाः (préṣṭhāḥ)
instrumental प्रेष्ठया (préṣṭhayā)
प्रेष्ठा¹ (préṣṭhā¹)
प्रेष्ठाभ्याम् (préṣṭhābhyām) प्रेष्ठाभिः (préṣṭhābhiḥ)
dative प्रेष्ठायै (préṣṭhāyai) प्रेष्ठाभ्याम् (préṣṭhābhyām) प्रेष्ठाभ्यः (préṣṭhābhyaḥ)
ablative प्रेष्ठायाः (préṣṭhāyāḥ)
प्रेष्ठायै² (préṣṭhāyai²)
प्रेष्ठाभ्याम् (préṣṭhābhyām) प्रेष्ठाभ्यः (préṣṭhābhyaḥ)
genitive प्रेष्ठायाः (préṣṭhāyāḥ)
प्रेष्ठायै² (préṣṭhāyai²)
प्रेष्ठयोः (préṣṭhayoḥ) प्रेष्ठानाम् (préṣṭhānām)
locative प्रेष्ठायाम् (préṣṭhāyām) प्रेष्ठयोः (préṣṭhayoḥ) प्रेष्ठासु (préṣṭhāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रेष्ठ
singular dual plural
nominative प्रेष्ठम् (préṣṭham) प्रेष्ठे (préṣṭhe) प्रेष्ठानि (préṣṭhāni)
प्रेष्ठा¹ (préṣṭhā¹)
vocative प्रेष्ठ (préṣṭha) प्रेष्ठे (préṣṭhe) प्रेष्ठानि (préṣṭhāni)
प्रेष्ठा¹ (préṣṭhā¹)
accusative प्रेष्ठम् (préṣṭham) प्रेष्ठे (préṣṭhe) प्रेष्ठानि (préṣṭhāni)
प्रेष्ठा¹ (préṣṭhā¹)
instrumental प्रेष्ठेन (préṣṭhena) प्रेष्ठाभ्याम् (préṣṭhābhyām) प्रेष्ठैः (préṣṭhaiḥ)
प्रेष्ठेभिः¹ (préṣṭhebhiḥ¹)
dative प्रेष्ठाय (préṣṭhāya) प्रेष्ठाभ्याम् (préṣṭhābhyām) प्रेष्ठेभ्यः (préṣṭhebhyaḥ)
ablative प्रेष्ठात् (préṣṭhāt) प्रेष्ठाभ्याम् (préṣṭhābhyām) प्रेष्ठेभ्यः (préṣṭhebhyaḥ)
genitive प्रेष्ठस्य (préṣṭhasya) प्रेष्ठयोः (préṣṭhayoḥ) प्रेष्ठानाम् (préṣṭhānām)
locative प्रेष्ठे (préṣṭhe) प्रेष्ठयोः (préṣṭhayoḥ) प्रेष्ठेषु (préṣṭheṣu)
  • ¹Vedic

Noun

[edit]

प्रेष्ठ (preṣṭha) stemm

  1. a lover, husband