प्रेष्ठ
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- প্ৰেষ্ঠ (Assamese script)
- ᬧ᭄ᬭᬾᬱ᭄ᬞ (Balinese script)
- প্রেষ্ঠ (Bengali script)
- 𑰢𑰿𑰨𑰸𑰬𑰿𑰙 (Bhaiksuki script)
- 𑀧𑁆𑀭𑁂𑀱𑁆𑀞 (Brahmi script)
- ပြေၑ္ဌ (Burmese script)
- પ્રેષ્ઠ (Gujarati script)
- ਪ੍ਰੇਸ਼੍ਠ (Gurmukhi script)
- 𑌪𑍍𑌰𑍇𑌷𑍍𑌠 (Grantha script)
- ꦥꦿꦺꦰ꧀ꦜ (Javanese script)
- 𑂣𑂹𑂩𑂵𑂭𑂹𑂘 (Kaithi script)
- ಪ್ರೇಷ್ಠ (Kannada script)
- ប្រេឞ្ឋ (Khmer script)
- ປ຺ເຣຩ຺ຐ (Lao script)
- പ്രേഷ്ഠ (Malayalam script)
- ᢒᡵᡝᢢᡱᠠ (Manchu script)
- 𑘢𑘿𑘨𑘹𑘬𑘿𑘙 (Modi script)
- ᢒᠷᠧᢔᢍᠠ᠋ (Mongolian script)
- 𑧂𑧠𑧈𑧚𑧌𑧠𑦹 (Nandinagari script)
- 𑐥𑑂𑐬𑐾𑐲𑑂𑐛 (Newa script)
- ପ୍ରେଷ୍ଠ (Odia script)
- ꢦ꣄ꢬꢾꢰ꣄ꢝ (Saurashtra script)
- 𑆥𑇀𑆫𑆼𑆰𑇀𑆜 (Sharada script)
- 𑖢𑖿𑖨𑖸𑖬𑖿𑖙 (Siddham script)
- ප්රෙෂ්ඨ (Sinhalese script)
- 𑩰 𑪙𑩼𑩔𑪀 𑪙𑩧 (Soyombo script)
- 𑚞𑚶𑚤𑚲𑚶𑚕 (Takri script)
- ப்ரேஷ்ட² (Tamil script)
- ప్రేష్ఠ (Telugu script)
- ปฺเรษฺฐ (Thai script)
- པྲེ་ཥྛ (Tibetan script)
- 𑒣𑓂𑒩𑒹𑒭𑓂𑒚 (Tirhuta script)
- 𑨞𑩇𑨫𑨄𑨯𑩇𑨕 (Zanabazar Square script)
Etymology
[edit]From Proto-Indo-European *préyH-isth₂-o-s, from *preyH- (“to love, like”).
Pronunciation
[edit]Adjective
[edit]प्रेष्ठ • (préṣṭha) stem (metrical Vedic práyiṣṭha)
- superlative degree of प्रिय (priyá) dearest, most beloved or desired
- (with the locative of the object) very fond of, most fond of
- c. 1700 BCE – 1200 BCE, Ṛgveda 6.63.1:
- क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् ।
आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥- kva tyā valgū puruhūtādya dūto na stomoʼvidannamasvān.
ā yo arvāṅnāsatyā vavarta preṣṭhā hyasatho asya manman. - Where hath the hymn with reverence, like an envoy, found both fair Gods to-day, invoked of many-
Hymn that hath brought the two Nāsatyas hither? Be most fond of this man's thought, ye both Gods.
- kva tyā valgū puruhūtādya dūto na stomoʼvidannamasvān.
- क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् ।
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | प्रेष्ठः (préṣṭhaḥ) | प्रेष्ठौ (préṣṭhau) प्रेष्ठा¹ (préṣṭhā¹) |
प्रेष्ठाः (préṣṭhāḥ) प्रेष्ठासः¹ (préṣṭhāsaḥ¹) |
vocative | प्रेष्ठ (préṣṭha) | प्रेष्ठौ (préṣṭhau) प्रेष्ठा¹ (préṣṭhā¹) |
प्रेष्ठाः (préṣṭhāḥ) प्रेष्ठासः¹ (préṣṭhāsaḥ¹) |
accusative | प्रेष्ठम् (préṣṭham) | प्रेष्ठौ (préṣṭhau) प्रेष्ठा¹ (préṣṭhā¹) |
प्रेष्ठान् (préṣṭhān) |
instrumental | प्रेष्ठेन (préṣṭhena) | प्रेष्ठाभ्याम् (préṣṭhābhyām) | प्रेष्ठैः (préṣṭhaiḥ) प्रेष्ठेभिः¹ (préṣṭhebhiḥ¹) |
dative | प्रेष्ठाय (préṣṭhāya) | प्रेष्ठाभ्याम् (préṣṭhābhyām) | प्रेष्ठेभ्यः (préṣṭhebhyaḥ) |
ablative | प्रेष्ठात् (préṣṭhāt) | प्रेष्ठाभ्याम् (préṣṭhābhyām) | प्रेष्ठेभ्यः (préṣṭhebhyaḥ) |
genitive | प्रेष्ठस्य (préṣṭhasya) | प्रेष्ठयोः (préṣṭhayoḥ) | प्रेष्ठानाम् (préṣṭhānām) |
locative | प्रेष्ठे (préṣṭhe) | प्रेष्ठयोः (préṣṭhayoḥ) | प्रेष्ठेषु (préṣṭheṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | प्रेष्ठा (préṣṭhā) | प्रेष्ठे (préṣṭhe) | प्रेष्ठाः (préṣṭhāḥ) |
vocative | प्रेष्ठे (préṣṭhe) | प्रेष्ठे (préṣṭhe) | प्रेष्ठाः (préṣṭhāḥ) |
accusative | प्रेष्ठाम् (préṣṭhām) | प्रेष्ठे (préṣṭhe) | प्रेष्ठाः (préṣṭhāḥ) |
instrumental | प्रेष्ठया (préṣṭhayā) प्रेष्ठा¹ (préṣṭhā¹) |
प्रेष्ठाभ्याम् (préṣṭhābhyām) | प्रेष्ठाभिः (préṣṭhābhiḥ) |
dative | प्रेष्ठायै (préṣṭhāyai) | प्रेष्ठाभ्याम् (préṣṭhābhyām) | प्रेष्ठाभ्यः (préṣṭhābhyaḥ) |
ablative | प्रेष्ठायाः (préṣṭhāyāḥ) प्रेष्ठायै² (préṣṭhāyai²) |
प्रेष्ठाभ्याम् (préṣṭhābhyām) | प्रेष्ठाभ्यः (préṣṭhābhyaḥ) |
genitive | प्रेष्ठायाः (préṣṭhāyāḥ) प्रेष्ठायै² (préṣṭhāyai²) |
प्रेष्ठयोः (préṣṭhayoḥ) | प्रेष्ठानाम् (préṣṭhānām) |
locative | प्रेष्ठायाम् (préṣṭhāyām) | प्रेष्ठयोः (préṣṭhayoḥ) | प्रेष्ठासु (préṣṭhāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | प्रेष्ठम् (préṣṭham) | प्रेष्ठे (préṣṭhe) | प्रेष्ठानि (préṣṭhāni) प्रेष्ठा¹ (préṣṭhā¹) |
vocative | प्रेष्ठ (préṣṭha) | प्रेष्ठे (préṣṭhe) | प्रेष्ठानि (préṣṭhāni) प्रेष्ठा¹ (préṣṭhā¹) |
accusative | प्रेष्ठम् (préṣṭham) | प्रेष्ठे (préṣṭhe) | प्रेष्ठानि (préṣṭhāni) प्रेष्ठा¹ (préṣṭhā¹) |
instrumental | प्रेष्ठेन (préṣṭhena) | प्रेष्ठाभ्याम् (préṣṭhābhyām) | प्रेष्ठैः (préṣṭhaiḥ) प्रेष्ठेभिः¹ (préṣṭhebhiḥ¹) |
dative | प्रेष्ठाय (préṣṭhāya) | प्रेष्ठाभ्याम् (préṣṭhābhyām) | प्रेष्ठेभ्यः (préṣṭhebhyaḥ) |
ablative | प्रेष्ठात् (préṣṭhāt) | प्रेष्ठाभ्याम् (préṣṭhābhyām) | प्रेष्ठेभ्यः (préṣṭhebhyaḥ) |
genitive | प्रेष्ठस्य (préṣṭhasya) | प्रेष्ठयोः (préṣṭhayoḥ) | प्रेष्ठानाम् (préṣṭhānām) |
locative | प्रेष्ठे (préṣṭhe) | प्रेष्ठयोः (préṣṭhayoḥ) | प्रेष्ठेषु (préṣṭheṣu) |
- ¹Vedic
Noun
[edit]प्रेष्ठ • (preṣṭha) stem, m
Categories:
- Sanskrit terms inherited from Proto-Indo-European
- Sanskrit terms derived from Proto-Indo-European
- Sanskrit terms with IPA pronunciation
- Sanskrit lemmas
- Sanskrit adjectives
- Sanskrit adjectives in Devanagari script
- Sanskrit superlative adjectives
- Sanskrit terms with quotations
- Sanskrit a-stem adjectives
- Sanskrit nouns
- Sanskrit nouns in Devanagari script
- Sanskrit masculine nouns