Jump to content

प्रवर्तन

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

प्र- (pra-) +‎ वर्तन (vartana).

Pronunciation

[edit]

Adjective

[edit]

प्रवर्तन (pravartana) stem

  1. being in motion, flowing

Declension

[edit]
Masculine a-stem declension of प्रवर्तन
Nom. sg. प्रवर्तनः (pravartanaḥ)
Gen. sg. प्रवर्तनस्य (pravartanasya)
Singular Dual Plural
Nominative प्रवर्तनः (pravartanaḥ) प्रवर्तनौ (pravartanau) प्रवर्तनाः (pravartanāḥ)
Vocative प्रवर्तन (pravartana) प्रवर्तनौ (pravartanau) प्रवर्तनाः (pravartanāḥ)
Accusative प्रवर्तनम् (pravartanam) प्रवर्तनौ (pravartanau) प्रवर्तनान् (pravartanān)
Instrumental प्रवर्तनेन (pravartanena) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनैः (pravartanaiḥ)
Dative प्रवर्तनाय (pravartanāya) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनेभ्यः (pravartanebhyaḥ)
Ablative प्रवर्तनात् (pravartanāt) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनेभ्यः (pravartanebhyaḥ)
Genitive प्रवर्तनस्य (pravartanasya) प्रवर्तनयोः (pravartanayoḥ) प्रवर्तनानाम् (pravartanānām)
Locative प्रवर्तने (pravartane) प्रवर्तनयोः (pravartanayoḥ) प्रवर्तनेषु (pravartaneṣu)
Feminine ā-stem declension of प्रवर्तन
Nom. sg. प्रवर्तना (pravartanā)
Gen. sg. प्रवर्तनायाः (pravartanāyāḥ)
Singular Dual Plural
Nominative प्रवर्तना (pravartanā) प्रवर्तने (pravartane) प्रवर्तनाः (pravartanāḥ)
Vocative प्रवर्तने (pravartane) प्रवर्तने (pravartane) प्रवर्तनाः (pravartanāḥ)
Accusative प्रवर्तनाम् (pravartanām) प्रवर्तने (pravartane) प्रवर्तनाः (pravartanāḥ)
Instrumental प्रवर्तनया (pravartanayā) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनाभिः (pravartanābhiḥ)
Dative प्रवर्तनायै (pravartanāyai) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनाभ्यः (pravartanābhyaḥ)
Ablative प्रवर्तनायाः (pravartanāyāḥ) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनाभ्यः (pravartanābhyaḥ)
Genitive प्रवर्तनायाः (pravartanāyāḥ) प्रवर्तनयोः (pravartanayoḥ) प्रवर्तनानाम् (pravartanānām)
Locative प्रवर्तनायाम् (pravartanāyām) प्रवर्तनयोः (pravartanayoḥ) प्रवर्तनासु (pravartanāsu)
Neuter a-stem declension of प्रवर्तन
Nom. sg. प्रवर्तनम् (pravartanam)
Gen. sg. प्रवर्तनस्य (pravartanasya)
Singular Dual Plural
Nominative प्रवर्तनम् (pravartanam) प्रवर्तने (pravartane) प्रवर्तनानि (pravartanāni)
Vocative प्रवर्तन (pravartana) प्रवर्तने (pravartane) प्रवर्तनानि (pravartanāni)
Accusative प्रवर्तनम् (pravartanam) प्रवर्तने (pravartane) प्रवर्तनानि (pravartanāni)
Instrumental प्रवर्तनेन (pravartanena) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनैः (pravartanaiḥ)
Dative प्रवर्तनाय (pravartanāya) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनेभ्यः (pravartanebhyaḥ)
Ablative प्रवर्तनात् (pravartanāt) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनेभ्यः (pravartanebhyaḥ)
Genitive प्रवर्तनस्य (pravartanasya) प्रवर्तनयोः (pravartanayoḥ) प्रवर्तनानाम् (pravartanānām)
Locative प्रवर्तने (pravartane) प्रवर्तनयोः (pravartanayoḥ) प्रवर्तनेषु (pravartaneṣu)

Noun

[edit]

प्रवर्तन (pravartana) stemn

  1. advance, forward movement, rolling or flowing forth
  2. walking, roaming, wandering
  3. activity, procedure, engaging in, dealing with
  4. going on, coming off, happening, occurrence
  5. conduct, behavior
  6. bringing near, fetching
  7. erection, construction
  8. causing to appear, bringing about, advancing, promoting, introducing, employing, using
  9. informing

Declension

[edit]
Neuter a-stem declension of प्रवर्तन
singular dual plural
nominative प्रवर्तनम् (pravartanam) प्रवर्तने (pravartane) प्रवर्तनानि (pravartanāni)
प्रवर्तना¹ (pravartanā¹)
vocative प्रवर्तन (pravartana) प्रवर्तने (pravartane) प्रवर्तनानि (pravartanāni)
प्रवर्तना¹ (pravartanā¹)
accusative प्रवर्तनम् (pravartanam) प्रवर्तने (pravartane) प्रवर्तनानि (pravartanāni)
प्रवर्तना¹ (pravartanā¹)
instrumental प्रवर्तनेन (pravartanena) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनैः (pravartanaiḥ)
प्रवर्तनेभिः¹ (pravartanebhiḥ¹)
dative प्रवर्तनाय (pravartanāya) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनेभ्यः (pravartanebhyaḥ)
ablative प्रवर्तनात् (pravartanāt) प्रवर्तनाभ्याम् (pravartanābhyām) प्रवर्तनेभ्यः (pravartanebhyaḥ)
genitive प्रवर्तनस्य (pravartanasya) प्रवर्तनयोः (pravartanayoḥ) प्रवर्तनानाम् (pravartanānām)
locative प्रवर्तने (pravartane) प्रवर्तनयोः (pravartanayoḥ) प्रवर्तनेषु (pravartaneṣu)
  • ¹Vedic

References

[edit]