प्रवर
Appearance
Sanskrit
[edit]Adjective
[edit]प्रवर • (pravara) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | प्रवरः (pravaraḥ) | प्रवरौ (pravarau) प्रवरा¹ (pravarā¹) |
प्रवराः (pravarāḥ) प्रवरासः¹ (pravarāsaḥ¹) |
vocative | प्रवर (pravara) | प्रवरौ (pravarau) प्रवरा¹ (pravarā¹) |
प्रवराः (pravarāḥ) प्रवरासः¹ (pravarāsaḥ¹) |
accusative | प्रवरम् (pravaram) | प्रवरौ (pravarau) प्रवरा¹ (pravarā¹) |
प्रवरान् (pravarān) |
instrumental | प्रवरेण (pravareṇa) | प्रवराभ्याम् (pravarābhyām) | प्रवरैः (pravaraiḥ) प्रवरेभिः¹ (pravarebhiḥ¹) |
dative | प्रवराय (pravarāya) | प्रवराभ्याम् (pravarābhyām) | प्रवरेभ्यः (pravarebhyaḥ) |
ablative | प्रवरात् (pravarāt) | प्रवराभ्याम् (pravarābhyām) | प्रवरेभ्यः (pravarebhyaḥ) |
genitive | प्रवरस्य (pravarasya) | प्रवरयोः (pravarayoḥ) | प्रवराणाम् (pravarāṇām) |
locative | प्रवरे (pravare) | प्रवरयोः (pravarayoḥ) | प्रवरेषु (pravareṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | प्रवरा (pravarā) | प्रवरे (pravare) | प्रवराः (pravarāḥ) |
vocative | प्रवरे (pravare) | प्रवरे (pravare) | प्रवराः (pravarāḥ) |
accusative | प्रवराम् (pravarām) | प्रवरे (pravare) | प्रवराः (pravarāḥ) |
instrumental | प्रवरया (pravarayā) प्रवरा¹ (pravarā¹) |
प्रवराभ्याम् (pravarābhyām) | प्रवराभिः (pravarābhiḥ) |
dative | प्रवरायै (pravarāyai) | प्रवराभ्याम् (pravarābhyām) | प्रवराभ्यः (pravarābhyaḥ) |
ablative | प्रवरायाः (pravarāyāḥ) प्रवरायै² (pravarāyai²) |
प्रवराभ्याम् (pravarābhyām) | प्रवराभ्यः (pravarābhyaḥ) |
genitive | प्रवरायाः (pravarāyāḥ) प्रवरायै² (pravarāyai²) |
प्रवरयोः (pravarayoḥ) | प्रवराणाम् (pravarāṇām) |
locative | प्रवरायाम् (pravarāyām) | प्रवरयोः (pravarayoḥ) | प्रवरासु (pravarāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | प्रवरम् (pravaram) | प्रवरे (pravare) | प्रवराणि (pravarāṇi) प्रवरा¹ (pravarā¹) |
vocative | प्रवर (pravara) | प्रवरे (pravare) | प्रवराणि (pravarāṇi) प्रवरा¹ (pravarā¹) |
accusative | प्रवरम् (pravaram) | प्रवरे (pravare) | प्रवराणि (pravarāṇi) प्रवरा¹ (pravarā¹) |
instrumental | प्रवरेण (pravareṇa) | प्रवराभ्याम् (pravarābhyām) | प्रवरैः (pravaraiḥ) प्रवरेभिः¹ (pravarebhiḥ¹) |
dative | प्रवराय (pravarāya) | प्रवराभ्याम् (pravarābhyām) | प्रवरेभ्यः (pravarebhyaḥ) |
ablative | प्रवरात् (pravarāt) | प्रवराभ्याम् (pravarābhyām) | प्रवरेभ्यः (pravarebhyaḥ) |
genitive | प्रवरस्य (pravarasya) | प्रवरयोः (pravarayoḥ) | प्रवराणाम् (pravarāṇām) |
locative | प्रवरे (pravare) | प्रवरयोः (pravarayoḥ) | प्रवरेषु (pravareṣu) |
- ¹Vedic
Descendants
[edit]- Pali: pavara