Jump to content

प्रवर

From Wiktionary, the free dictionary

Sanskrit

[edit]

Adjective

[edit]

प्रवर (pravara) stem

  1. best, finest
  2. excellent, noble

Declension

[edit]
Masculine a-stem declension of प्रवर
singular dual plural
nominative प्रवरः (pravaraḥ) प्रवरौ (pravarau)
प्रवरा¹ (pravarā¹)
प्रवराः (pravarāḥ)
प्रवरासः¹ (pravarāsaḥ¹)
vocative प्रवर (pravara) प्रवरौ (pravarau)
प्रवरा¹ (pravarā¹)
प्रवराः (pravarāḥ)
प्रवरासः¹ (pravarāsaḥ¹)
accusative प्रवरम् (pravaram) प्रवरौ (pravarau)
प्रवरा¹ (pravarā¹)
प्रवरान् (pravarān)
instrumental प्रवरेण (pravareṇa) प्रवराभ्याम् (pravarābhyām) प्रवरैः (pravaraiḥ)
प्रवरेभिः¹ (pravarebhiḥ¹)
dative प्रवराय (pravarāya) प्रवराभ्याम् (pravarābhyām) प्रवरेभ्यः (pravarebhyaḥ)
ablative प्रवरात् (pravarāt) प्रवराभ्याम् (pravarābhyām) प्रवरेभ्यः (pravarebhyaḥ)
genitive प्रवरस्य (pravarasya) प्रवरयोः (pravarayoḥ) प्रवराणाम् (pravarāṇām)
locative प्रवरे (pravare) प्रवरयोः (pravarayoḥ) प्रवरेषु (pravareṣu)
  • ¹Vedic
Feminine ā-stem declension of प्रवरा
singular dual plural
nominative प्रवरा (pravarā) प्रवरे (pravare) प्रवराः (pravarāḥ)
vocative प्रवरे (pravare) प्रवरे (pravare) प्रवराः (pravarāḥ)
accusative प्रवराम् (pravarām) प्रवरे (pravare) प्रवराः (pravarāḥ)
instrumental प्रवरया (pravarayā)
प्रवरा¹ (pravarā¹)
प्रवराभ्याम् (pravarābhyām) प्रवराभिः (pravarābhiḥ)
dative प्रवरायै (pravarāyai) प्रवराभ्याम् (pravarābhyām) प्रवराभ्यः (pravarābhyaḥ)
ablative प्रवरायाः (pravarāyāḥ)
प्रवरायै² (pravarāyai²)
प्रवराभ्याम् (pravarābhyām) प्रवराभ्यः (pravarābhyaḥ)
genitive प्रवरायाः (pravarāyāḥ)
प्रवरायै² (pravarāyai²)
प्रवरयोः (pravarayoḥ) प्रवराणाम् (pravarāṇām)
locative प्रवरायाम् (pravarāyām) प्रवरयोः (pravarayoḥ) प्रवरासु (pravarāsu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रवर
singular dual plural
nominative प्रवरम् (pravaram) प्रवरे (pravare) प्रवराणि (pravarāṇi)
प्रवरा¹ (pravarā¹)
vocative प्रवर (pravara) प्रवरे (pravare) प्रवराणि (pravarāṇi)
प्रवरा¹ (pravarā¹)
accusative प्रवरम् (pravaram) प्रवरे (pravare) प्रवराणि (pravarāṇi)
प्रवरा¹ (pravarā¹)
instrumental प्रवरेण (pravareṇa) प्रवराभ्याम् (pravarābhyām) प्रवरैः (pravaraiḥ)
प्रवरेभिः¹ (pravarebhiḥ¹)
dative प्रवराय (pravarāya) प्रवराभ्याम् (pravarābhyām) प्रवरेभ्यः (pravarebhyaḥ)
ablative प्रवरात् (pravarāt) प्रवराभ्याम् (pravarābhyām) प्रवरेभ्यः (pravarebhyaḥ)
genitive प्रवरस्य (pravarasya) प्रवरयोः (pravarayoḥ) प्रवराणाम् (pravarāṇām)
locative प्रवरे (pravare) प्रवरयोः (pravarayoḥ) प्रवरेषु (pravareṣu)
  • ¹Vedic

Descendants

[edit]
  • Pali: pavara