Jump to content

प्रमद

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From प्र- (pra-) + मद् (mad) + -अ (-a).

    Pronunciation

    [edit]

    Noun

    [edit]

    प्रमद (pramada) stemm

    1. pleasure, delight

    Declension

    [edit]
    Masculine a-stem declension of प्रमद
    singular dual plural
    nominative प्रमदः (pramadaḥ) प्रमदौ (pramadau)
    प्रमदा¹ (pramadā¹)
    प्रमदाः (pramadāḥ)
    प्रमदासः¹ (pramadāsaḥ¹)
    vocative प्रमद (pramada) प्रमदौ (pramadau)
    प्रमदा¹ (pramadā¹)
    प्रमदाः (pramadāḥ)
    प्रमदासः¹ (pramadāsaḥ¹)
    accusative प्रमदम् (pramadam) प्रमदौ (pramadau)
    प्रमदा¹ (pramadā¹)
    प्रमदान् (pramadān)
    instrumental प्रमदेन (pramadena) प्रमदाभ्याम् (pramadābhyām) प्रमदैः (pramadaiḥ)
    प्रमदेभिः¹ (pramadebhiḥ¹)
    dative प्रमदाय (pramadāya) प्रमदाभ्याम् (pramadābhyām) प्रमदेभ्यः (pramadebhyaḥ)
    ablative प्रमदात् (pramadāt) प्रमदाभ्याम् (pramadābhyām) प्रमदेभ्यः (pramadebhyaḥ)
    genitive प्रमदस्य (pramadasya) प्रमदयोः (pramadayoḥ) प्रमदानाम् (pramadānām)
    locative प्रमदे (pramade) प्रमदयोः (pramadayoḥ) प्रमदेषु (pramadeṣu)
    • ¹Vedic

    Adjective

    [edit]

    प्रमद (pramada) stem

    1. intoxicated, drunk, impassioned
    2. wanton, dissolute
      • Rasaratnākara 7.1:
        वीर्यं स्थिरं योनिमुखेषु येषां स्थूलं दृढं दीर्घतमं च लिङ्गम् ।
        तेषां प्रगल्भाः प्रमदाश् च सर्वा भवन्ति तृप्ताः सुरतप्रसङ्गे ॥
        vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam.
        teṣāṃ pragalbhāḥ pramadāś ca sarvā bhavanti tṛptāḥ surataprasaṅge.
        The seed of the ones with a strong, stout and long penis reaches the mouth of the womb.
        All proud and wanton females are satisfied with them during copulation.

    Declension

    [edit]
    Masculine a-stem declension of प्रमद
    singular dual plural
    nominative प्रमदः (pramadaḥ) प्रमदौ (pramadau)
    प्रमदा¹ (pramadā¹)
    प्रमदाः (pramadāḥ)
    प्रमदासः¹ (pramadāsaḥ¹)
    vocative प्रमद (pramada) प्रमदौ (pramadau)
    प्रमदा¹ (pramadā¹)
    प्रमदाः (pramadāḥ)
    प्रमदासः¹ (pramadāsaḥ¹)
    accusative प्रमदम् (pramadam) प्रमदौ (pramadau)
    प्रमदा¹ (pramadā¹)
    प्रमदान् (pramadān)
    instrumental प्रमदेन (pramadena) प्रमदाभ्याम् (pramadābhyām) प्रमदैः (pramadaiḥ)
    प्रमदेभिः¹ (pramadebhiḥ¹)
    dative प्रमदाय (pramadāya) प्रमदाभ्याम् (pramadābhyām) प्रमदेभ्यः (pramadebhyaḥ)
    ablative प्रमदात् (pramadāt) प्रमदाभ्याम् (pramadābhyām) प्रमदेभ्यः (pramadebhyaḥ)
    genitive प्रमदस्य (pramadasya) प्रमदयोः (pramadayoḥ) प्रमदानाम् (pramadānām)
    locative प्रमदे (pramade) प्रमदयोः (pramadayoḥ) प्रमदेषु (pramadeṣu)
    • ¹Vedic
    Feminine ā-stem declension of प्रमदा
    singular dual plural
    nominative प्रमदा (pramadā) प्रमदे (pramade) प्रमदाः (pramadāḥ)
    vocative प्रमदे (pramade) प्रमदे (pramade) प्रमदाः (pramadāḥ)
    accusative प्रमदाम् (pramadām) प्रमदे (pramade) प्रमदाः (pramadāḥ)
    instrumental प्रमदया (pramadayā)
    प्रमदा¹ (pramadā¹)
    प्रमदाभ्याम् (pramadābhyām) प्रमदाभिः (pramadābhiḥ)
    dative प्रमदायै (pramadāyai) प्रमदाभ्याम् (pramadābhyām) प्रमदाभ्यः (pramadābhyaḥ)
    ablative प्रमदायाः (pramadāyāḥ)
    प्रमदायै² (pramadāyai²)
    प्रमदाभ्याम् (pramadābhyām) प्रमदाभ्यः (pramadābhyaḥ)
    genitive प्रमदायाः (pramadāyāḥ)
    प्रमदायै² (pramadāyai²)
    प्रमदयोः (pramadayoḥ) प्रमदानाम् (pramadānām)
    locative प्रमदायाम् (pramadāyām) प्रमदयोः (pramadayoḥ) प्रमदासु (pramadāsu)
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of प्रमद
    singular dual plural
    nominative प्रमदम् (pramadam) प्रमदे (pramade) प्रमदानि (pramadāni)
    प्रमदा¹ (pramadā¹)
    vocative प्रमद (pramada) प्रमदे (pramade) प्रमदानि (pramadāni)
    प्रमदा¹ (pramadā¹)
    accusative प्रमदम् (pramadam) प्रमदे (pramade) प्रमदानि (pramadāni)
    प्रमदा¹ (pramadā¹)
    instrumental प्रमदेन (pramadena) प्रमदाभ्याम् (pramadābhyām) प्रमदैः (pramadaiḥ)
    प्रमदेभिः¹ (pramadebhiḥ¹)
    dative प्रमदाय (pramadāya) प्रमदाभ्याम् (pramadābhyām) प्रमदेभ्यः (pramadebhyaḥ)
    ablative प्रमदात् (pramadāt) प्रमदाभ्याम् (pramadābhyām) प्रमदेभ्यः (pramadebhyaḥ)
    genitive प्रमदस्य (pramadasya) प्रमदयोः (pramadayoḥ) प्रमदानाम् (pramadānām)
    locative प्रमदे (pramade) प्रमदयोः (pramadayoḥ) प्रमदेषु (pramadeṣu)
    • ¹Vedic

    References

    [edit]