Jump to content

प्रत्यभिज्ञा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

प्रति- (prati-) +‎ अभि- (abhi-) +‎ ज्ञा (jñā).

Pronunciation

[edit]

Root

[edit]

प्रत्यभिज्ञा (pratyabhijñā)

  1. to recognize, remember, know, understand
  2. to come to one's self, recover consciousness

Derived terms

[edit]

Noun

[edit]

प्रत्यभिज्ञा (pratyabhijñā) stemf

  1. recognition
  2. regaining knowledge or recognition (of the identity of the Supreme and individual soul)

Declension

[edit]
Feminine ā-stem declension of प्रत्यभिज्ञा
singular dual plural
nominative प्रत्यभिज्ञा (pratyabhijñā) प्रत्यभिज्ञे (pratyabhijñe) प्रत्यभिज्ञाः (pratyabhijñāḥ)
vocative प्रत्यभिज्ञे (pratyabhijñe) प्रत्यभिज्ञे (pratyabhijñe) प्रत्यभिज्ञाः (pratyabhijñāḥ)
accusative प्रत्यभिज्ञाम् (pratyabhijñām) प्रत्यभिज्ञे (pratyabhijñe) प्रत्यभिज्ञाः (pratyabhijñāḥ)
instrumental प्रत्यभिज्ञया (pratyabhijñayā)
प्रत्यभिज्ञा¹ (pratyabhijñā¹)
प्रत्यभिज्ञाभ्याम् (pratyabhijñābhyām) प्रत्यभिज्ञाभिः (pratyabhijñābhiḥ)
dative प्रत्यभिज्ञायै (pratyabhijñāyai) प्रत्यभिज्ञाभ्याम् (pratyabhijñābhyām) प्रत्यभिज्ञाभ्यः (pratyabhijñābhyaḥ)
ablative प्रत्यभिज्ञायाः (pratyabhijñāyāḥ)
प्रत्यभिज्ञायै² (pratyabhijñāyai²)
प्रत्यभिज्ञाभ्याम् (pratyabhijñābhyām) प्रत्यभिज्ञाभ्यः (pratyabhijñābhyaḥ)
genitive प्रत्यभिज्ञायाः (pratyabhijñāyāḥ)
प्रत्यभिज्ञायै² (pratyabhijñāyai²)
प्रत्यभिज्ञयोः (pratyabhijñayoḥ) प्रत्यभिज्ञानाम् (pratyabhijñānām)
locative प्रत्यभिज्ञायाम् (pratyabhijñāyām) प्रत्यभिज्ञयोः (pratyabhijñayoḥ) प्रत्यभिज्ञासु (pratyabhijñāsu)
  • ¹Vedic
  • ²Brāhmaṇas

References

[edit]