प्रतीक्षण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From प्रति (prati) +‎ ईक्ष् (īkṣ).

Pronunciation

[edit]

Noun

[edit]

प्रतीक्षण (pratīkṣaṇa) stemn

  1. looking, considering, regard, attention
  2. observance, fulfilment

Declension

[edit]
Neuter a-stem declension of प्रतीक्षण (pratīkṣaṇa)
Singular Dual Plural
Nominative प्रतीक्षणम्
pratīkṣaṇam
प्रतीक्षणे
pratīkṣaṇe
प्रतीक्षणानि / प्रतीक्षणा¹
pratīkṣaṇāni / pratīkṣaṇā¹
Vocative प्रतीक्षण
pratīkṣaṇa
प्रतीक्षणे
pratīkṣaṇe
प्रतीक्षणानि / प्रतीक्षणा¹
pratīkṣaṇāni / pratīkṣaṇā¹
Accusative प्रतीक्षणम्
pratīkṣaṇam
प्रतीक्षणे
pratīkṣaṇe
प्रतीक्षणानि / प्रतीक्षणा¹
pratīkṣaṇāni / pratīkṣaṇā¹
Instrumental प्रतीक्षणेन
pratīkṣaṇena
प्रतीक्षणाभ्याम्
pratīkṣaṇābhyām
प्रतीक्षणैः / प्रतीक्षणेभिः¹
pratīkṣaṇaiḥ / pratīkṣaṇebhiḥ¹
Dative प्रतीक्षणाय
pratīkṣaṇāya
प्रतीक्षणाभ्याम्
pratīkṣaṇābhyām
प्रतीक्षणेभ्यः
pratīkṣaṇebhyaḥ
Ablative प्रतीक्षणात्
pratīkṣaṇāt
प्रतीक्षणाभ्याम्
pratīkṣaṇābhyām
प्रतीक्षणेभ्यः
pratīkṣaṇebhyaḥ
Genitive प्रतीक्षणस्य
pratīkṣaṇasya
प्रतीक्षणयोः
pratīkṣaṇayoḥ
प्रतीक्षणानाम्
pratīkṣaṇānām
Locative प्रतीक्षणे
pratīkṣaṇe
प्रतीक्षणयोः
pratīkṣaṇayoḥ
प्रतीक्षणेषु
pratīkṣaṇeṣu
Notes
  • ¹Vedic

References

[edit]