प्यायित
Appearance
Sanskrit
[edit]Alternative scripts
[edit]Alternative scripts
- প্যায়িত (Assamese script)
- ᬧ᭄ᬬᬵᬬᬶᬢ (Balinese script)
- প্যায়িত (Bengali script)
- 𑰢𑰿𑰧𑰯𑰧𑰰𑰝 (Bhaiksuki script)
- 𑀧𑁆𑀬𑀸𑀬𑀺𑀢 (Brahmi script)
- ပျာယိတ (Burmese script)
- પ્યાયિત (Gujarati script)
- ਪ੍ਯਾਯਿਤ (Gurmukhi script)
- 𑌪𑍍𑌯𑌾𑌯𑌿𑌤 (Grantha script)
- ꦥꦾꦴꦪꦶꦠ (Javanese script)
- 𑂣𑂹𑂨𑂰𑂨𑂱𑂞 (Kaithi script)
- ಪ್ಯಾಯಿತ (Kannada script)
- ប្យាយិត (Khmer script)
- ປ຺ຍາຍິຕ (Lao script)
- പ്യായിത (Malayalam script)
- ᢒᠶᠠ᠊ᠠᠶᡳᢠᠠ (Manchu script)
- 𑘢𑘿𑘧𑘰𑘧𑘱𑘝 (Modi script)
- ᢒᠶ᠋ᠠᢗᠶ᠋ᠢᢐᠠ᠋ (Mongolian script)
- 𑧂𑧠𑧇𑧑𑧇𑧒𑦽 (Nandinagari script)
- 𑐥𑑂𑐫𑐵𑐫𑐶𑐟 (Newa script)
- ପ୍ଯାଯିତ (Odia script)
- ꢦ꣄ꢫꢵꢫꢶꢡ (Saurashtra script)
- 𑆥𑇀𑆪𑆳𑆪𑆴𑆠 (Sharada script)
- 𑖢𑖿𑖧𑖯𑖧𑖰𑖝 (Siddham script)
- ප්යායිත (Sinhalese script)
- 𑩰 𑪙𑩻𑩛𑩻𑩑𑩫 (Soyombo script)
- 𑚞𑚶𑚣𑚭𑚣𑚮𑚙 (Takri script)
- ப்யாயித (Tamil script)
- ప్యాయిత (Telugu script)
- ปฺยายิต (Thai script)
- པྱཱ་ཡི་ཏ (Tibetan script)
- 𑒣𑓂𑒨𑒰𑒨𑒱𑒞 (Tirhuta script)
- 𑨞𑩇𑨪𑨊𑨪𑨁𑨙 (Zanabazar Square script)
Etymology
[edit]From the root प्यै (pyai) + -इत (-ita).
Pronunciation
[edit]Adjective
[edit]प्यायित • (pyāyita) stem
Declension
[edit]singular | dual | plural | |
---|---|---|---|
nominative | प्यायितः (pyāyitaḥ) | प्यायितौ (pyāyitau) प्यायिता¹ (pyāyitā¹) |
प्यायिताः (pyāyitāḥ) प्यायितासः¹ (pyāyitāsaḥ¹) |
vocative | प्यायित (pyāyita) | प्यायितौ (pyāyitau) प्यायिता¹ (pyāyitā¹) |
प्यायिताः (pyāyitāḥ) प्यायितासः¹ (pyāyitāsaḥ¹) |
accusative | प्यायितम् (pyāyitam) | प्यायितौ (pyāyitau) प्यायिता¹ (pyāyitā¹) |
प्यायितान् (pyāyitān) |
instrumental | प्यायितेन (pyāyitena) | प्यायिताभ्याम् (pyāyitābhyām) | प्यायितैः (pyāyitaiḥ) प्यायितेभिः¹ (pyāyitebhiḥ¹) |
dative | प्यायिताय (pyāyitāya) | प्यायिताभ्याम् (pyāyitābhyām) | प्यायितेभ्यः (pyāyitebhyaḥ) |
ablative | प्यायितात् (pyāyitāt) | प्यायिताभ्याम् (pyāyitābhyām) | प्यायितेभ्यः (pyāyitebhyaḥ) |
genitive | प्यायितस्य (pyāyitasya) | प्यायितयोः (pyāyitayoḥ) | प्यायितानाम् (pyāyitānām) |
locative | प्यायिते (pyāyite) | प्यायितयोः (pyāyitayoḥ) | प्यायितेषु (pyāyiteṣu) |
- ¹Vedic
singular | dual | plural | |
---|---|---|---|
nominative | प्यायिता (pyāyitā) | प्यायिते (pyāyite) | प्यायिताः (pyāyitāḥ) |
vocative | प्यायिते (pyāyite) | प्यायिते (pyāyite) | प्यायिताः (pyāyitāḥ) |
accusative | प्यायिताम् (pyāyitām) | प्यायिते (pyāyite) | प्यायिताः (pyāyitāḥ) |
instrumental | प्यायितया (pyāyitayā) प्यायिता¹ (pyāyitā¹) |
प्यायिताभ्याम् (pyāyitābhyām) | प्यायिताभिः (pyāyitābhiḥ) |
dative | प्यायितायै (pyāyitāyai) | प्यायिताभ्याम् (pyāyitābhyām) | प्यायिताभ्यः (pyāyitābhyaḥ) |
ablative | प्यायितायाः (pyāyitāyāḥ) प्यायितायै² (pyāyitāyai²) |
प्यायिताभ्याम् (pyāyitābhyām) | प्यायिताभ्यः (pyāyitābhyaḥ) |
genitive | प्यायितायाः (pyāyitāyāḥ) प्यायितायै² (pyāyitāyai²) |
प्यायितयोः (pyāyitayoḥ) | प्यायितानाम् (pyāyitānām) |
locative | प्यायितायाम् (pyāyitāyām) | प्यायितयोः (pyāyitayoḥ) | प्यायितासु (pyāyitāsu) |
- ¹Vedic
- ²Brāhmaṇas
singular | dual | plural | |
---|---|---|---|
nominative | प्यायितम् (pyāyitam) | प्यायिते (pyāyite) | प्यायितानि (pyāyitāni) प्यायिता¹ (pyāyitā¹) |
vocative | प्यायित (pyāyita) | प्यायिते (pyāyite) | प्यायितानि (pyāyitāni) प्यायिता¹ (pyāyitā¹) |
accusative | प्यायितम् (pyāyitam) | प्यायिते (pyāyite) | प्यायितानि (pyāyitāni) प्यायिता¹ (pyāyitā¹) |
instrumental | प्यायितेन (pyāyitena) | प्यायिताभ्याम् (pyāyitābhyām) | प्यायितैः (pyāyitaiḥ) प्यायितेभिः¹ (pyāyitebhiḥ¹) |
dative | प्यायिताय (pyāyitāya) | प्यायिताभ्याम् (pyāyitābhyām) | प्यायितेभ्यः (pyāyitebhyaḥ) |
ablative | प्यायितात् (pyāyitāt) | प्यायिताभ्याम् (pyāyitābhyām) | प्यायितेभ्यः (pyāyitebhyaḥ) |
genitive | प्यायितस्य (pyāyitasya) | प्यायितयोः (pyāyitayoḥ) | प्यायितानाम् (pyāyitānām) |
locative | प्यायिते (pyāyite) | प्यायितयोः (pyāyitayoḥ) | प्यायितेषु (pyāyiteṣu) |
- ¹Vedic
References
[edit]- Monier Williams (1899) “प्यायित”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 652.