Jump to content

पौष्टिक

From Wiktionary, the free dictionary

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit पौष्टिक (pauṣṭika).

Pronunciation

[edit]
  • (Delhi) IPA(key): /pɔːʂ.ʈɪk/

Adjective

[edit]

पौष्टिक (pauṣṭik) (indeclinable, Urdu spelling پوشٹک)

  1. (relational) nourishment
  2. nourishing, nutritious (providing nourishment)
    पौष्टिक औषधpauṣṭik auṣadhnutraceutical

Sanskrit

[edit]

Etymology

[edit]

From पुष्टि (puṣṭi) +‎ -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

पौष्टिक (pauṣṭika) stem

  1. relating to growth or welfare, nourishing, invigorating, furthering, promoting

Declension

[edit]
Masculine a-stem declension of पौष्टिक
singular dual plural
nominative पौष्टिकः (pauṣṭikaḥ) पौष्टिकौ (pauṣṭikau)
पौष्टिका¹ (pauṣṭikā¹)
पौष्टिकाः (pauṣṭikāḥ)
पौष्टिकासः¹ (pauṣṭikāsaḥ¹)
vocative पौष्टिक (pauṣṭika) पौष्टिकौ (pauṣṭikau)
पौष्टिका¹ (pauṣṭikā¹)
पौष्टिकाः (pauṣṭikāḥ)
पौष्टिकासः¹ (pauṣṭikāsaḥ¹)
accusative पौष्टिकम् (pauṣṭikam) पौष्टिकौ (pauṣṭikau)
पौष्टिका¹ (pauṣṭikā¹)
पौष्टिकान् (pauṣṭikān)
instrumental पौष्टिकेन (pauṣṭikena) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकैः (pauṣṭikaiḥ)
पौष्टिकेभिः¹ (pauṣṭikebhiḥ¹)
dative पौष्टिकाय (pauṣṭikāya) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
ablative पौष्टिकात् (pauṣṭikāt) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
genitive पौष्टिकस्य (pauṣṭikasya) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकानाम् (pauṣṭikānām)
locative पौष्टिके (pauṣṭike) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकेषु (pauṣṭikeṣu)
  • ¹Vedic
Feminine ī-stem declension of पौष्टिकी
singular dual plural
nominative पौष्टिकी (pauṣṭikī) पौष्टिक्यौ (pauṣṭikyau)
पौष्टिकी¹ (pauṣṭikī¹)
पौष्टिक्यः (pauṣṭikyaḥ)
पौष्टिकीः¹ (pauṣṭikīḥ¹)
vocative पौष्टिकि (pauṣṭiki) पौष्टिक्यौ (pauṣṭikyau)
पौष्टिकी¹ (pauṣṭikī¹)
पौष्टिक्यः (pauṣṭikyaḥ)
पौष्टिकीः¹ (pauṣṭikīḥ¹)
accusative पौष्टिकीम् (pauṣṭikīm) पौष्टिक्यौ (pauṣṭikyau)
पौष्टिकी¹ (pauṣṭikī¹)
पौष्टिकीः (pauṣṭikīḥ)
instrumental पौष्टिक्या (pauṣṭikyā) पौष्टिकीभ्याम् (pauṣṭikībhyām) पौष्टिकीभिः (pauṣṭikībhiḥ)
dative पौष्टिक्यै (pauṣṭikyai) पौष्टिकीभ्याम् (pauṣṭikībhyām) पौष्टिकीभ्यः (pauṣṭikībhyaḥ)
ablative पौष्टिक्याः (pauṣṭikyāḥ)
पौष्टिक्यै² (pauṣṭikyai²)
पौष्टिकीभ्याम् (pauṣṭikībhyām) पौष्टिकीभ्यः (pauṣṭikībhyaḥ)
genitive पौष्टिक्याः (pauṣṭikyāḥ)
पौष्टिक्यै² (pauṣṭikyai²)
पौष्टिक्योः (pauṣṭikyoḥ) पौष्टिकीनाम् (pauṣṭikīnām)
locative पौष्टिक्याम् (pauṣṭikyām) पौष्टिक्योः (pauṣṭikyoḥ) पौष्टिकीषु (pauṣṭikīṣu)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पौष्टिक
singular dual plural
nominative पौष्टिकम् (pauṣṭikam) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
vocative पौष्टिक (pauṣṭika) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
accusative पौष्टिकम् (pauṣṭikam) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
instrumental पौष्टिकेन (pauṣṭikena) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकैः (pauṣṭikaiḥ)
पौष्टिकेभिः¹ (pauṣṭikebhiḥ¹)
dative पौष्टिकाय (pauṣṭikāya) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
ablative पौष्टिकात् (pauṣṭikāt) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
genitive पौष्टिकस्य (pauṣṭikasya) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकानाम् (pauṣṭikānām)
locative पौष्टिके (pauṣṭike) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकेषु (pauṣṭikeṣu)
  • ¹Vedic

Noun

[edit]

पौष्टिक (pauṣṭika) stemn

  1. a cloth worn during the ceremony of tonsure

Declension

[edit]
Neuter a-stem declension of पौष्टिक
singular dual plural
nominative पौष्टिकम् (pauṣṭikam) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
vocative पौष्टिक (pauṣṭika) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
accusative पौष्टिकम् (pauṣṭikam) पौष्टिके (pauṣṭike) पौष्टिकानि (pauṣṭikāni)
पौष्टिका¹ (pauṣṭikā¹)
instrumental पौष्टिकेन (pauṣṭikena) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकैः (pauṣṭikaiḥ)
पौष्टिकेभिः¹ (pauṣṭikebhiḥ¹)
dative पौष्टिकाय (pauṣṭikāya) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
ablative पौष्टिकात् (pauṣṭikāt) पौष्टिकाभ्याम् (pauṣṭikābhyām) पौष्टिकेभ्यः (pauṣṭikebhyaḥ)
genitive पौष्टिकस्य (pauṣṭikasya) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकानाम् (pauṣṭikānām)
locative पौष्टिके (pauṣṭike) पौष्टिकयोः (pauṣṭikayoḥ) पौष्टिकेषु (pauṣṭikeṣu)
  • ¹Vedic

References

[edit]